Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 433
________________ marneetamerameerwrimarwraemenmannertenmindeatertaemminenefitostatementencestomakisnetdadimanandinindhutaneshabeteatheriomediatond जैनेन्द्रध्याकरणम् । त्ये णे भवति ठण च क्षेफे गम्यमाने । गार्या अपत्यं युवा गार्यो जाल्मः गार्गिको जालमः । ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायनो जाल्मः ग्लुकायनिको जाल्मः । क्षेपश्चात्र प्रतिषिद्धाचरणेन पितुरज्ञानादर गम्यते । वृद्ध इति किम् । कारिकेया नाल्मः । स्त्रिया इति किम् । औषधिः जालमः । क्षेप इति किम् । मागैया माणवकः । दोष्ठण सौवीरेषु प्रायः ।। १३५ ।। बद्धग्रहण क्षेपग्रहणं चानुवर्तते । सौवीरेष्विति वृद्धविशेषणम्। सौवीरेषु यदुवाचि दुसंज्ञ तस्मादपत्ये प्रायष्ठण भवति क्षेपे गम्यमाने वेति वक्तव्ये प्रायोग्रहणं परिगणनार्थम् । मागपूर्वपदो वित्तिद्धितीयस्तार्ण विदवः तृतीयस्त्वलाकसापेयो बद्धाहण् बहुलं सतः । भागवित्त रपत्यं युवा भागवित्तिकः । भागवित्तायनः । तार्णविंदवस्यापल्यं बुधा ताण - चिन्दविकः । तार्णविन्दविः अकसाप इति शुभ्रादिषु आक. शायस्यापत्यं युवा पाकशापेयिकः । आकसापेयिः । दुग्रहण' स्त्रीनिवृत्यर्थं अविशेषेणेष्यते सौवीरेष्विति किम् । औपगविर्जाल्मः । क्षेत्र इत्येव । भागवित्तायनो माणवकः । फेछ च १३६ ॥ रद्धग्रहणं क्षे रग्रहणं सौकीरेष्विति च वर्तते। फिजतात् सौवीरेषु वृद्धात् अपत्ये छोभवति ठण च क्षेपे गम्यमाने। दोरित्यधिकारात् फेरित्यत्र फिज एव संप्रत्ययः यमुन्द तिकादिः यामुन्दायनीयः । यामुन्दायनिकः । प्रायः इत्यनुवर्तनादपि भवति । तस्य फिजन्तापरस्य जिस्यराजा र्षायून्युवणिजेत्युिप सामन्दायनिर्जाल्मः । अपामन् सौया| मायनिः तस्थापत्य युवा सौयामायनीयः। सौयामायनिकः ।। Antidooperatamdane n e womansa mneenee ne

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463