Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
४८
महावृत्तिसहितम् ।
बारवचनं ज्ञापकं अन्येभ्येोपि भवतीति । जडस्यापत्य'
जाडारः । पण्डस्यापत्यं पाण्डारः । पक्षस्य पाक्षारः ।
ढण् ॥ ११८ ॥
दृण् च भवति गोधाशब्दात् गौघेरः । शुभ्रादिषु पाठाव गोधेय इति च भवति ।
क्षुद्राभ्यो वा ॥ १२० ॥
अनियतपुंस्का अङ्गहीना वा क्षुद्राः क्ष द्राभ्य इत्यर्थनिर्देशः । क्षुद्रावाविप्रकृतिभ्य खीलिंगाभ्यः वा ढण् भवति । दास्या | अपत्यं दार | दासेयः । चट्या नाटेरः । नाटेयः । काणाया: काणेरः । काणेयः । हृघच इत्ययं ढण् मध्येऽपवादः पूर्वस्य नदीमानुषीलक्षणस्याणे बाधक ।
व्व सुरळ्णुः : ॥ १२१ ॥
स्वसृशब्दात् ऋकारान्तपूर्वान्तात् अपत्ये छण् भवति । अणेोऽपवादः । मातृष्वस्त्रीयः । पैतृष्वस्त्रीयः । स्वसुरिति कृतत्वग्रहणं किम् । भ्रातृस्वसुरपत्य भ्रातृस्वत्रः । तरिति किम् । भातुःस्वसुरपत्यं मातुष्व । वा स्वसृपत्येोरित्यनुप् । चतुष्पाद्द्भ्यो ढञ् ॥ १२२ ॥
चत्वारः पादाः यासा ताः चतुष्पादः । चतुष्पाद्वाचिप्रकृतिभ्यः स्त्रिलिङ्गाभ्यः ढञ् भवत्यणादीनामपवादः । कामगडलेयः । सेतिवाहेयः । माद्रवाहेयः । जाम्बेयः । ढञ् सति तस्मादुत्पन्नस्य युवत्यस्योब्भवति न ढणि ।
गृष्ट्यादेः ॥ १२३ ॥
दृष्टि इत्येवमादिभ्यः शब्देभ्यः ढण् भवत्यणादीनामपवादः । यृष्टेरपत्यं गाष्टयः यः अचतुष्पाद्वचनं इह यृष्टिशब्दो वृह्यते ।
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463