Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
famiaNCHEIRXaDNAMAmrrowarunny MarrinireemmunuwaMJIRImaenomimmaNAIRAAAAAAMICIATERADISHERamanarmusamanarwww
महावृत्तिसहितम् ।
दुव्यचः ॥ ११०॥ व्यचश्च स्त्रीत्यान्तात् अपत्ये ढण् भवति । मानुषीलक्षणस्या णोऽपवादः । दत्तायाः दात्तेयः । गुप्तायाः गोप्तेयः ।
इतोऽनिजः ॥ १११ ॥
स्त्रीभ्य इति निवृत्तम् । अविशेषेण स्त्रियाश्च विधानाद्व्यच इति वर्तते । इकारान्तान्मृदः अनिजन्तात् ढ ण्ड भवति । बलेरपत्य बालेयः । नाभेयः। प्रात्रेयः । दौलेयः । इत इति किम् । दाक्षिः। अनिज इति किम् । दाक्षायणः । व्यच इत्येव ! मरीचेरपत्यं मारीचः ।
शुभ्रादेः ॥ ११२ ॥
शुभ्र इत्येव मादिभ्यः ढण भवति । इजादीनागपवादः । शुभ्रस्यापत्यं शौभ्रेयः। शुभ्न विष्टपुर ब्रह्मकृत शतद्वार शतहार शलाथल शलाकाभू लेखाभू विधवा ककसा रोहिणी रुक्ममिणी विकचा विवसा इलिका दिशा शालूका अज वस्ति सकन्धि पक्षमणश्यामयो/शिष्टे । लाममणिरन्यः । श्यामायनान्यः । अश्वादेरिति फन् । गोधा । ककलास । प्राणि विकणाचि प्रवाहण भरत भागर मष्ट्र मकुष्ट कण्डु मृषंडु कपूर इतर अन्यतर आलीट सुदत्त सुदन सुनामन् सुदामन कद्र तुद कशाप कुमारिका कुवेरिका कुसेरुका जिह्मासिन् । परिधि वायुदत्त सलाका सवला स्वध्वर अम्बिका अशोक गन्ध पिङ्गला खरोन्मत्ता कुदत्तां कुसम्बा शुक्र वलीवर्दिन विस्त्र वीज श्वन् अश्व अजि बिमातृ आकृतिगणश्चायम् । तेन गाङ्गेयः । पाण्डवेय इत्यादि सिद्धम् ।
विकर्णकुंषीतकात्काश्यपे ॥ ११३ ॥ विकर्ण कुषीतकशब्दाभ्यां ढण भवति काश्यपे अपत्यवि-1
a umaunapcomia
mapammeprecaud
Namasumaar
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463