Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 427
________________ ४५ जैनेन्द्रव्याकरणम् । वात्स्ये भारद्वाजे आत्रेये चापत्यविशेषे । बत्सारद्वजात्रि वित्यत्र वत्मादयः शब्दाः उपचारात् पद्धत्यान्तेषु वर्तमाना गृह्यन्ते बैंकों भवति वात्स्यश्चेत् वैकर्णिरन्यः काश्यपे वैकर्णेयः । सैङ्गिो भवति भारद्वाजश्चेत सैङ्गिरन्यः लिङ्गविशिष्टस्य ग्रहणे सुङ्गायाः अपत्यं सौङ्गो भवति भारद्वाजश्चेत् । अन्यत्र सोड्लेयः । छागलो भवति मात्रेयश्चेत् छागलिरन्यः । पीलाया वा ॥ १० ॥ पीला तदाख्या मानुषी। पीलाया अपत्ये वा अण| भवति । पैलः । पैलेयः। ढण च मण्डूकात् ॥ १०८ ॥ मण्डूकशब्दात् ढण अपति चकारादण च वा। तेन सप्यम् । भाण्ड केयः । मागडूकः । मण्डूकिः। स्त्रियां मागडुकेयो। अणन्तस्य कोरठयासुरिमाराडकादिति फटि कृते मागड कायनी । ठजन्तस्य माण्डूक्या। स्त्रीभ्यो ढण ॥ १० ॥ इह स्त्री ग्रहणेन खियामित्येवं विहिताष्टाबादयः स्त्रीत्या गृह्यन्ते । स्त्यर्थग्रहणन्तु न भवति शुभ्रादिषु मातृशब्दस्य पाठात् ज्ञायते । स्त्रीत्यान्तेभ्यः ढण भवत्यपत्ये । सौपणेयः । वैनतेयः । वायुवेगेयः । स्त्रीत्यग्रहणमिति विशेषणं किम् । व्यर्थे मा भूत । इबिडः स्त्रिया अपत्यं दरदः अपत्यं ऐडबिडः दारदः पीलायावेत्यता मण्डूकप्लुत्या वेति व्यवस्थितविभाषा वर्तते तेन वहवायाः वृषे वाच्ये ढण भवति । वाडवेयो वृषः। अपत्ये घाइव इति । कोकिलाभ्यामण भवति । कुचाया अपत्यं क्रौञ्चः । कोकिलाया अपत्यं कौकिलः । -

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463