Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् ।
1
मयूर कर्ण खजुर कर्रा तन् त्र कारिलक्षणस्य इजो बाधाश्य स्विष्यत एव। ताक्षरयइति ऋऋष्टिषेण बिदादिष्वस्य पाठो वृड्डा" र्थः । गङ्गा अत्र नदीलक्षणस्यायो द्वयच इति ढण् बाधकः तमपि बाधित्वा द्ववचनद्याइत्यण् प्राप्तः । तस्यापि तिकादिषु पाठात् फिञ् बाधकः स्यात् अयं गङ्गाशब्दः शुभ्रादिषु च पठ्यते । तेन त्रैरूप्यम् । गाडुः । गाङ्गायनिः । गाङ्गेयः । विपाश अत्रापि नदीमानुषीलक्षणस्याणः व्यचइति ढरा बाधकः तमपि द्व्यचनद्या इत्यण् बाधते । लमपि बाधित्वा कुजादिलक्षणो फ एव स्यात् द्वैरूप्य चेष्यते । कैपाशः वैपाशायन्य इति यस्क लक्ष्य दुह्य अयस्थूण भलन्दन विरुपाक्ष विरूपा भूमि इला सपत्नी द्वचोनद्यः इति गणसूत्रम् । अन्यथा द्वच इति ढण् प्रसज्येत | त्रिवेणी त्रिवेणं च ।
४३
नदीमानुषीभ्योऽदुभ्यस्तदाख्याभ्यः ॥ १०२ ॥
नदीमानुषीभ्य इत्यर्थनिर्देशः । 'नदीमानुषीवाचिप्रकतिभ्य: प्रसज्ञाभ्य तदास्याभ्यः छण् भवति ढणेपवादः । यमुनाया अपत्यं यामुन: प्रणेता इरस्वत्या अपत्य ऐरावतः । दुधः । वितस्तायाः पण्डालशिराः वैतस्तः । नर्मदाया नीता नार्वेद: मानुषीभ्यः । चिन्तितायाः चैन्तितः । सुदर्शनायाः सौदर्शनः । स्वयंप्रभायाः स्वायंप्रभः । नदीमानुषीभ्य इति किन् । सौप - जयः । वैनतेयः । सुपर्णा वनिता च देव्बौ अन्येषां पक्षियो । अदुभ्य इति किम् । चान्द्रभागायाः चाद्रभागेयः । वायुवेगेयः । तदाख्याभ्य इति किम् | या काभ्यः प्रकृतिभ्यास् प्रार्थ्यते ता एवाख्या नामधेयानि नदीमानुषीणां यदि भवति तेनेह न भवति । शेोमनाया अपत्यं शौक्षनेयः । पुरस्तादपवादोऽय
Loading... Page Navigation 1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463