Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
MANDSomnatandneerabad
MINIMUNDAmamam
जैनेन्द्र व्याकरणम् । शेधे । वैकर्णेयः काश्यपश्चेत् । वैकर्णिरन्य.। कौषीतकेयः । काश्यपश्चेत् कोषीतकिरन्यः ।
भुवो बुक् ॥ ११४ ॥ शब्दादपत्ये ढग भवति वुक् चागमः । धौवेयः । कल्याण्यादीनामिनङ् ॥ ११५ ॥
कल्याणी इत्यं व मादीना ढण् भवति इनङादेशश्च येऽत्र स्त्रीत्यान्ताः शब्दा' तेषामादेशार्थ वचनम् । ढण पूर्वण सिद्धः । अन्येषामुभयार्थ वचनम् । कल्याण्या अपत्य काल्या. णि ने यः । सौमागिनेयः । कल्याणी सुमगा दुर्भगा बन्धको अनुकृष्टि जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री जारस्त्री।
कुलटाया वा ॥ ११६ ॥
कुलान्य टतीति कुलटा । अत एव निपातनात् पररूपम् ।। कुलटाया वर इनङादेश भवति ढ ण स्त्रीभ्य इत्येव सिद्धः । कालटिनेयः । कोलटे यः । अनियनपुस्कत्वविवक्षायां परत्वात् क्षुद्रालक्षणोदण् । कोलटेर. ।
चटकाराणैरः ॥ ११ ॥
चटकशब्दाराणैरे भवति । चट कस्या पत्यं चाटकरः । लिङ्गविशिष्टस्यापि ग्रहणम् चटकायाः अपत्य चाट कैरः । स्त्रीढण: परत्वात् णैरः । स्त्रियामपत्ये उब्वक्तव्यः । चट कस्य चटकाया या अपत्यं स्त्री चटका । हृदुप्युधिति स्त्रीत्यस्योप पुनष्टाप ।
गोधाया णारः ॥ ११ ॥ गोधाशब्दादपत्ये गारो भवति । गौधारः। रणासिद्ध
ahiramremRIMImme
RamNamasaramumanPERNORSHIRAININGpIRINITINOPHERINMEN
IN
Mann
Loading... Page Navigation 1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463