Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 423
________________ - जैनेन्द्रव्याकरणम् । कपिबोधादाङ्गिरसे ॥ ६ ॥ वृद्ध इति धर्तते । कपिबोधशब्दाभ्यां यञ् भवति आङ्गिरसे अपत्यविशेषे । काप्यः आङ्गिरसश्चेत् । अन्यन्न इतानिज इति ढणि कायेयः । बौध्यः आङ्गिरसश्चत् बौधिरन्यः । इहापि कपिशब्दस्य गर्गादिषु पाठः तस्य नियमार्थ वचनम् । अङ्गिरस एव यञ् । गर्गादिषु पाठो लेाहिताद्यर्थः । काप्यायनी । मधुबोधयोस्तु यत्सतयोरुभय माधवी माधव्यायनी । बौधी बौध्यायनी। वतण्डात् ॥ ८ ॥ आङ्गिरस इति वर्तते । पतरशब्दादाङ्गिरसे अपत्यविशेषे वृद्धे यञ् भवति। वातपड्यः । आङ्गिरस इत्येव । अनाङ्गिरसे शिवादिपाठादण वात गड इति गर्गादिषु पाठाद - दनांगिरसे यञ् लोहितादिकार्यार्थ . । वातपड्यायनी । स्बियामुप् ॥८॥ माङ्गिरस इति वर्तते । बतण्ड शब्दादागिरस्यां स्त्रियां या तु. भवति। बतण्डस्यापत्यं वृद्धा स्त्री वतरही । या उपि जातेरयोङ इति डीविधिः। प्राङ्गिरस इत्येव । वासरख्यायनी शिवाद्यणि वातण्डा । वृद्वादन्यत्र बामण्डी । प्रश्वादेः फञ् ॥ ८ ॥ वृद्ध इति वर्तते । प्रारिप इति निवृत्तम् । अश्व इत्येवमादिभ्यः वृद्ध कञ् भवति । अश्वस्यापत्यं आश्वायनः । अश्व अश्मन् शङ्ख शूद्रक कुञ्जादिषु गर्गादिषु च पठ्यते । विद पुट रोहिण खद्वार खजूर बटिल भंडिल भटल भडित मंडित प्रकृत रामाद क्षत्रयी वा काश काण चाल गोलाक्ष अश्वमध्यम w areas R ecenama

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463