Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् । भवति । इनोऽपवादः । आदौ जकारः वातजफादस्त्रियामिति विशेषणार्थः । कुञ्जस्यापत्य पौत्रादि कौञ्जायन्यः। कौजायन्यौ कौजायनाः। बातजफादस्त्रियामिति स्वार्थ ज्फो भवति द्रिसंज्ञः कुञ्ज बन शंख गण लोमन् लोभशब्देन तदन्तविधिरिति केचित् । भस्मन् शठ अयं गर्गादिष्वपि शाक शौण्ड शुभ विपास अयं शिवादिष्वपि स्कन्दना वृद्ध इति किम् । कुञ्जस्यापत्यमनन्तरं कौञ्जिः। वृद्ध इत्ययमधिकारश्च शिवादिभ्योऽणि त्यतः प्राक् ।
नडादेः फण ॥ ८८ ॥ नड इत्येवमादिभ्यो बद्धोऽपत्ये फण भवति । नडस्यापत्यं वद्ध नाडायनः । वृद्ध इत्येव । अनन्तरो नाडिः । नड चर वक मुंज इतिक इतिश उपक लमक सलंकु शलकञ्चादेश लभते सालङ्कायनः । कथ सालंकायनः कथं सालंकिः पिता सालंकिः पुत्रः सलंक इति प्रकृत्यन्तरमस्ति । अथवा पैला. दिषु पाठसामर्थ्यात् इजपि भवति पञ्चपूल वाजव्या तिक अग्निशमन वषगणे । गोत्रे आग्निशम्र्मायणो मवति वार्षगणश्चेत् मानिशम्मिरन्यः प्राण नर सायक दास मित्र द्वीप तगर पिंगल किंकर कथन कतर कतल काश्य काव्य सैव्य अजावाच्य स्तम्भ शिंशपा अमुष्य निपातनात् साधुः । कृष्णरणौ ब्राह्मणवासिष्ठयोः । यथाक्रमं ब्राह्मणवाशिष्टेऽर्थे । अजमित्र लिगु चित्र कुमार क्रोष्टुरपरत्वं क्रोष्ट च । लोह दुर्ग अग्र तृण शकट सुमत निमत ब्राह्मणचकणैरोपीध्यते चाटकर बदर अश्वल अस्वर कामुक ब्रह्मदत्त उदम्बर अलोह दड अन्ये इमानपि पठन्ति वक्ष्यमाणान् रुच् जत् इत्वत् जनत्वत् हिंसक दंडिन् हस्तिन् पञ्चाल चमसिन् । लौकिकगोत्रमा | इत्येव नडो नाम कश्चित्तस्थापत्य नाहिः ।
-
Loading... Page Navigation 1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463