Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 418
________________ ३६ महावृत्तिसहितम् । औषधाकविः । बाहु उपarकु निबाकु वराकु उपविन्दु एम्योऽण् प्राप्तः । वला द्वघच इति ढण् प्राप्तः । वृकला बनाका सूषिका भगला लगहा ध्रुवका सुमित्रा दुर्मित्रा एभ्यः स्त्रीभ्यो ढणिति ढण् । मानुषीलक्षणो वा ढण् स्यात् । पुष्करसत् अनुरदत्त अनुशतिकादित्वादनयोः पदद्वयस्यैप् । देवशर्मन् इन्द्रशर्मन् कुनामन् पंचन् सप्तन् अमितौजसः सख व सुधावत् उच् अञ्चेर्निपातनात् नखाभावः शिरस् शिरोमात्रस्यापत्यं नास्ति इति तदन्तविधिः हास्तिशीर्षिः । पैलशीर्षिः । शिरसः शीर्षादेशो वक्ष्यते मावसराविन् क्षेमट स्वित् श्रृंखलतो दिन खरनादिन् निपातनाद्णत्वम् नगरमर्दिन् प्रकारमर्दिन लोमन् लोम्नो तदन्तविधिः इत उत्तर प्रागुकशब्दात कुर्मृष्यन्धकादिना प्राप्तः । श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन सान्धगद प्रद्युम्न राम संकर्षण मध्य दिन् सत्यक उदक संभूयोभयोः मख च व्यान्ताख्यातयोः ख्याते संप्रत्यय इति तेन बाह्रादिप्रभृतिषु येषां लौकिक गोत्रभाव प्रति प्रवर्तकत्वमस्ति तेभ्य एव इजादयः । इह माभूत् बाहुर्नाम कश्वित् तस्यापत्य बाहवः । आकृतिगणत्वादस्यांवा न्धि; अजवेन विरिति । सुधातुरकङ् च ॥ ८६ ॥ सुधातृशब्दादिज् भवति तत्सन्नियोगेन प्रकङादेशश्च । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालबिस्वादीनामिति वक्तव्यम् । न वक्तव्यम् । अव्य विकन्यायेन कान्तेभ्य एव त्यविधिः । वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः । कार्मारकिः । 1 वृद्धे कुञ्जादिभ्यो फः ॥ ८७ ॥ वृद्धसंज्ञके अपत्ये विवक्षिते कुलइत्येवमादिभ्यः फो

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463