Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 416
________________ ३४ महावृत्तिसहितम् । भवति। गाग्यस्यापत्यं युवा गाग्योयणः । दाक्षायणः। औपगविः । नाडायनिः । जीवति तु वंश्ये युवा ऽस्त्री ॥१॥ वशः पितृपितामहादिप्रबन्धः तत्र भवो वंश्य: पित्रादिः । पौत्रादीति वर्तते । तच्चार्थवशात् तांतं संवंध्यते । पौत्रादेर्यदपत्यं चतुर्थादिकं तद्वशे जीवति युवसंज्ञ भवति स्त्रियं वर्जयित्वा । गाय॑स्यापत्यं गाायणः । दाक्षेर्दाक्षायणः । अस्त्रियामिति किम् । गार्यस्यापत्त्यं स्त्री गार्गी दाक्षी । तु शब्दो वृद्धसंज्ञासमावेशनिवृत्यर्थम् इह दोषः स्यात् सालङ्करपत्यं युवा यजिजोरिति फण् । पैलस्यापत्यं युवा द्वयचोऽण इति फिञ् तयो!नि पैलादेरित्युप् भवति । वृद्धसज्ञासमावेशे तु वद्धच्यनुबिति प्राग्द्रवीये अजादावनुप प्रसज्येत । अस्तु यूनीति भविष्यति इह तर्हि दोषः कण फिजोति उबिभाष्यते उप्पक्षऽपि वृद्धसंज्ञासमावेशे वृद्ध ज्नु बिति अनुप्स्यात् । अथासमावशे कथ बद्धलक्षणो वुञ् गाायणानां समूहः गार्गायणकं वक्ष्यति वृद्धोक्षोष्ट्रादिसूत्रे वृद्धग्रहणेनैव सिद्ध राजन्यमनुष्यग्रहण ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणे लौकिकं गोत्रग्रहणम् । तेन वृद्धयूनोः समावेशः । भ्रातरि च ज्यायसि ॥ ८२ ॥ ___ पौत्रादेरपत्यमिति वर्तते भ्रातरि च ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति । मृतेऽपि वेश्ये यथा स्यादित्यारंभः धाता वंश्यो न भवति साक्षात् परम्परया वा अकारणत्वात् गाय॑स्य द्वौ पुत्रौ ज्यायसि जीवति कनीयान् गार्यायणः । एवं दाक्षायणः ज्यायांस्तु भ्राता गाग्यौँ | दाक्षिरिति ।

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463