Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् । तस्येदमित्येव सिद्ध किमर्थमिदमुच्यते बाधकबाधनार्थम् । भानोरपत्यं भानवः । श्यामगवः । दुलक्षणश्छो बाधितः। तस्या. पत्यमाहादेरिजित्येव वक्तव्ये इह करणं पूर्वैरुत्तरैश्च त्यैर. भिसबन्धो यथा स्यादित्येवमर्थम् ॥
पौत्रादि वृद्धम् ॥ ७ ॥ पुत्रस्यापत्यं पौत्र. बिदादित्त्वादन प्रथमादिति वर्तमान अर्थवशात्तया विपरिणम्यते प्रथमस्य पौत्रादि यदपत्य' तत् पद्धसंज्ञ भवति संज्ञाविषयस्य प्रथमस्य गर्गस्यापत्यं गायः । वात्स्यः । वृद्ध कुञ्जादिभ्योञ्फ इति वर्तमाने गर्गादेर्यनिति | यज । पौत्रादीति किम् । गार्गः। अनन्तरमपत्य वृद्ध मा भूत् ।
एकः ॥ ७ ॥ वृद्धमिति वर्तते । बद्ध अपत्ये विवक्षिते एक एव त्यो भवति । स्वस्थाः स्वस्याः प्रकृतेः अपत्यभेदविवक्षायां अनेक त्यं बुधया समुदायोकत्य नियमः क्रियते यदिदं गर्गादिपितृक अपत्यजातं वृद्धं तस्मिन्नेक एक त्यो भवति । स च परमप्रकृतेर्भवति यदपि व्यवहितेन जनितमपत्यं तदपि परमप्रकृतेः सामान्येनापत्यं भवत्येव । यद्यपि सर्वेऽप्यपत्येन युज्यन्ते तथापि प्रथमादित्यनुवर्तनात् परमप्रकृतेरेव भवि. ष्यति गर्गस्यापत्यं गार्ग्यः । तत्सुतोपि गार्ग्यः । एवं व्यवहितेऽपि वृद्धापत्ये विवक्षिते गर्गशब्दात् यजेव भवति। अथवा प्रकृतिनियमोऽयं वृद्धापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः त्यमुत्पादयति नान्येति प्रतिनियम्यते । एवं नह. स्यापत्यं नाहायनः।
ततो यूनि ॥ ८ ॥ ततो वृद्धत्यान्ताद् यून्यपत्ये विवक्षिते एक एव त्यो
MORamdewaHATIMILARI
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463