Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् । कटु त्गइति मृत्संज्ञाया स्वाद्युत्पत्तिः । बहुत्वनिर्देशोऽनुक्तपरि ग्रहार्थः । मध्यान्म उक्तो ऽन्यताऽपि भवति । अन्तमः । नादिमः । धर्माण विहितः । अधर्मादपि । आधर्मकः । हृतामिह बहुत्वेन निर्देशे कि प्रयोजनम् । अनुक्ताच हृदुत्पत्तिर्यथा स्यादन्तमादिषु । तथा अनुक्ता अपि हृतेभवन्ति । अग्रपश्चाड्डिम इत्येवमादयः ॥
यनस्तिः ॥ ६२ ॥ ___ युवन्नित्येतस्मात्तिर्भवति स्त्रियाम् । युवतिः । यूनः स्त्रीविवक्षायां कुत्साद्यर्थविषक्षायां च परत्वात् कादयः प्राप्नुवन्ति तस्माद्यून इति योगविभागः । यूनः हृत्प्रसङ्ग स्त्रीत्य एव भवति ततः कादयः। युधतिकाः ।
व्योऽक्ष रूपान्त्ययोवृद्धेऽनाऽणिः ॥६३ स्त्रियामिति वर्तते । अणिजौ यो वृघे भनार्षे विहितो क्षसूपान्त्यौ तदन्नस्य मृदः घ्य इत्ययमादेशो भवति। निदेश्यमानयोरशिजोरेव ध्यादेशः । पौत्रादि बद्धमिति अपत्यविशेषस्य बद्धसंज्ञा । ऋषेरिदमा तहिते बद्ध इति । स्फे रुः दीरिति अचांरु संज्ञोक्ता रुः उपान्त्यं सन्निहितं ययारणिजोस्तयो ध्या. देशः । पकारः षे ष्यस्य पुत्रयत्यार्जिरित्यत्र विशेषणार्थः। करीष. स्येव गन्धोऽस्य करीषगन्धिः । तपमानादिति वा इकारः सान्तः । करीबंगन्धेर पत्यं स्त्री कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्थापत्यं स्त्री वाराह्या । बालाक्या । जातिलक्षणस्यायोङ इति प्रतिषेधः अनल्विधाविति स्थानिवद्भावप्रतिषेधात् । अणिजलक्षणापि ङीत्यो न भवति ततः ष्यान्ताहाप् । अक्षिति हलामविवक्षार्थं अचा निर्धारणं क्रियते अक्षुरूपान्त्ययारिति भन्यथा येन नाव्यवधानं तेन व्यवहितेऽपीति एकेन वर्णन व्यवधाने
Loading... Page Navigation 1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463