Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 412
________________ mannamoonam namastee महावृत्तिसहितम् । स्त्रीणां भावो वा स्त्रैणम् । एव पौं स्नम् । नापुंसाहतीतिप्रजिषेधात् पंसष्टिख न भवति । स्त्रीशब्दस्य तु नुग्वचन सामर्थ्यात् । स्त्रैणाः पौंस्ना इत्यत्र याजोरित्युप प्राप्नोति इह च स्त्रैणाना संघ इति संघाङ्कलक्षण इत्यण प्राम्रोति । चेत्नैता दोषौ अपत्याधिकारात् प्रागूई च वृद्धग्रहणेषु लौकिकगोत्रग्रहणमितिवक्ष्यते नच स्त्रैण पौनमिति वा लौकिकं गोत्र तस्मादपरगौ न भवतः। पवद्यजातीयदेशीय इतिवचन योगापेक्षं ज्ञापकं वतोपर्थे नायं विधिरिति । स्त्रीवत् । पुवत् । वृद्धेऽच्यनुप् ॥ ३ ॥ माग्दोरिति वर्तते । यस्कादिभ्यो वृद्ध इत्यत्र उबुक्त तत्यानुम्भवति प्रारद्रवीय अजादावुत्पत्स्यमाने। गर्गाणा छात्राः गागीयाः । यजजीरिति बहुत्वे उप प्राप्त. ईयविषये प्रतिषिध्यते । यस्य याचेत्यरव क्यद्धतावृत्या पत्पस्येति यखम् त्याश्रयलभण ऐभवति । यास्कीयाः । शिवादिलक्षणस्याणः यस्कादिभ्यो वृद्ध इत्युप प्राप्तः । मात्रेयीयाः । द्वयचः इतोनिजइतिढणतस्य भृग्वत्रिकुत्सवशिष्ट गोतमागिरोभ्य इत्युप्राप्तः । खारपायणीयाः । यस्कादिभ्यो वृद्ध इत्यनेन नडादि फण: उप प्राप्तः । वृद्ध इति किम् । कुलस्येद कौवलम् । वादरम् । अवयवाथै आगतस्याण: उसफल इति उबेव भवति । अचीति किम् । गर्गेभ्यः गर्गरूप्यम् । गर्गमयम् । प्रागदोरित्येव गर्गेभ्यो हितं गर्गीयम् । बहादहन्तात् एकस्मिन् यूनि द्वयार्वा यूनार्य त्यः तस्मिन्नष्टेऽप्यनुब्भवति । बिदानामपत्यं युवा बैदः वैदा । अन्तादत इञ् । तस्य जिण्यराजार्षाद्युन्युणिमारित्युप् । त्यखे त्याप्रयमित्यजादित्वमस्ति । वर्णाश्रये नास्ति त्याश्रयमिति न मतव्यम् । प्रचीति विषयनिदेशः। एकद्वयन्ताच्च वृद्धात् युवबहुत्वविवक्षायां उब वक्तव्यः । वैदस्य वैदयाः अपत्यानि युवान: बिदाः । nummum m aNaoramanumanswammamARMAHALLAHAaunampainemama

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463