Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् ।
२०
एत्र भवति | वनस्पतीनां समूहः वानस्पत्यम् । यमाचेति वक्तव्यम् । यमस्यापत्य याम्यः । पृथिव्या जानौ । पार्थिवः । पार्थिवी । देवस्य यत्रजौ । दैव्यम् । देवम् । बहिषष्टिखं यच । बाह्यम् । ईक एव । बाहीकः । झेर्ममात्रटिखमनित्यमारातीय इत्यादी । स्थानोऽकारः । अश्वत्थाम्नोऽपत्यं अश्वत्थामः । लोम्नश्वापत्येषु बहुषु । उडुलोमाः । शरलोमाः । बहुष्विति किम् । औौडुलोमिः । शारलोमिः । सर्वत्र गोरजादिप्रसगे यः । गव्यः । अजादिप्रसंग इति किम् । गोरूप्यम् । गोमयम् ॥
उत्सादेरन् ॥ ७१ ॥
प्राग्द्रोरिति वर्तते । उत्स इत्येवमादिभ्यः समर्थ विभक्त्यन्तेभ्यः प्राग्द्रोरर्थेष्वञ् भवति । अणस्तदपवादानां च बाधकः । अनि सति यन्त्रजोरिति बहुत्वे उब्भवति । उमस्यापत्यं औरस' | उदपानस्यापत्य मौदपानः । वत्स उदपान विकिर विनद महानद महाप्राण तरुण तलुन बष्कयशब्दादसे असमास इत्यर्थः । धेनु पति जगतो त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर पीलु कुण उदस्थानशब्दाद्देशे पृषदश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्वत्शब्दो मत्वंतः आगतनुको गृह्यते । कुरु पञ्चाल इंद्रावसान उष्णिह ककुभ् सुपर्ण ग्रीष्मादन्दसीति वक्तव्यम् । छन्दश्चेह वृत्तजातिः । तरुणशब्दस्य लिंगविशिष्टस्य ग्रहणम् । तरुण्या अपत्यं तारुणः रायादयोऽर्थविशेषलक्षणादण - पवादात् पूर्वनिर्णयेन भवन्तीति ।
स्त्रीपुंसान्नुक्त्वात् ॥ ७२ ॥
बक्ष्यति ब्रह्मणस्त्व एतस्मात्वसंशब्दनात् प्राग्योऽथ वक्ष्यते तेषु स्त्रीशब्दात् पुंशब्दाञ्च श्रञ् भवति नुगागमः । खोषु भवं स्त्रीणा समूहः स्त्रोभ्यः आगतम् स्त्रीभ्यो हितं
Loading... Page Navigation 1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463