Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 410
________________ womansammam ROMALARImmirensamanarthenosanINESRAM atanasinacomGNIONarasimenarsIANTARoaLUNARSansar महावृत्तिसहितम् । प्रान्द्रोरण ॥ ६ ॥ द्रोः माने वय इति वक्ष्यति प्रागेतस्माद्या वक्ष्यन्ते तेवण भवतीति वेदितव्यम् । अधिकारी विधिर्वाऽयम् । अधिकारपक्षे पीलाया वा बोदश्वित इत्येवमादी बावचनद पवादविषये मास्ति वृत्तिः। विधिपक्षेपि परिहत्याय वादविषयं तत उत्सगोऽभिनिविशते । वक्ष्यति तस्यापत्य औपगवः ! कापटयः । अपवादेन बाधितोऽप्युत्तरञानुवर्ततामिति माग्यचनम् । प्रखपल्यादेः ॥ ६ ॥ अश्वपति इत्येवमादिभ्यः समर्थविभक्त्यन्तेभ्यः श्मण सत्रति प्राग गोरथैषु । पतिद्योरिति रायो वक्ष्य ने । तस्यायन पवाद । अश्वपतेरपत्यं श्राश्वपतः । अश्वपति गणपति गणपति राष्ट पति कुलपति पशुपति धान्य पति बन्धुपति सभापति क्षेत्रात येऽत्र संज्ञाः तेभ्यः दोश्छ इति छ बाधित्वा पूर्वनिर्णयेनाय. मेवाण। दित्यदित्यादित्यपतिद्योWः ॥ ७० ॥ प्राग गोरिति वर्तते । दिति अदिति प्रादित्य पत्तिय इत्येतेभ्यः समर्थविनत्यंतेभ्यः प्राग् द्रोरर्थेषु रायो भवति । अणोपवादः । दितेर पत्यं दैत्यः । द्वयचश्तोनिजइतीमढण पूर्वनि येनायं बाधते । सर्वतोत्थार्थादिति कोविधौ कृते परत्वाण च भवति । दैतेयः । लिंगविशिष्टपरिभाषावानित्या अदितेर. पस्यं आदित्यः । मादित्यस्यापत्यमादित्यः । प्राक्तनस्य यकारस्य क्यच्यानावत्या पत्यस्येति हलो यमा यमि खमिति वा खम् । पतियोः खल्वपि । बार्हस्पत्यः । सैनापत्यः । प्राजापत्यः । रायादयोऽर्थविशेषलक्षणादण पवादात् पूर्वनिर्णयेन राम ANDARAScopperceiomamimanaampannamotapappuppopu A RImmu m om

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463