Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 129
________________ 12. ૧૦૯. જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા तत्त्वार्थसिद्धसेनगणिटीका 1/14. 7. अवग्रहेहावायधारणाः । तत्त्वार्थसूत्र 1/15. तत्राव्यक्तं यथास्वमिन्द्रियेविषयाणामालोचनावधारणमवग्रहः । तत्त्वार्थभाष्य 1/15. अवगृहीतविषयाथै कदेशाच्छे षानुगमनम्...... ईहा । तत्त्वार्थभाष्य । 1/15. विषयार्थः तस्यै के देश: सामान्यमनिर्देश्यादिरूपं. तस्मात् विषयार्थैकदेशात् परिच्छिन्नादनन्तरं यत्शेषानुगमनं शेषस्य भेदविशेषस्येत्यर्थः। अनुगमनं विचारणं..... । तत्त्वार्थसिद्धसेनगणिटीका 1/15. 10. अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणया अध्यवसायापनोदोऽ पायः । तत्त्वार्थभाष्य 1/15. 11. धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च । तत्त्वार्थभाष्य 1/15 विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः। उत्पतननिफ्तनपक्षविक्षेपादिभिर्बलाकैवेयं न पताकेति । अवेतस्य कालान्तरेऽविस्मरणकारणं धारणा । सर्वार्थसिद्धि 1/15. एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । तत्त्वार्थभाष्य 1/18. चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति, चतुर्भिरिन्द्रियैः शेषैर्भवति। । तत्त्वार्थभाष्य 1/19. अर्थावग्रहव्यञ्जनावग्रहयोळक्ताव्यक्तकृतो विशेष: अभिनवशरावार्दीकरण वत् । यथा जलकणद्वित्रासिक्तः शरावोऽभिनवो नार्दीभवति, स एव पुनः पुनः सिच्यमानः शनैस्तिम्यति एवं श्रोत्रादिष्विन्द्रियेषु शब्दादिपरिणताः पुद्गला द्विवादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुन:पुनरवग्रहे सति व्यक्तीभवन्ति। अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः व्यक्तग्रहणम विग्रहः । सर्वार्थसिद्धि 1/18. 16. श्रुतं मतिपूर्व व्यनेकद्वादशभेदम् । तत्त्वार्थसूत्र 1/20. सत्यपि मतिज्ञाने बाह्यश्रुतज्ञाननिमित्तसन्निघानेऽपि प्रबलश्रुतावरणोदयस्य श्रुताभावः । श्रुतावरणक्षयोपशमप्रकर्षे तु सति श्रुतज्ञानमुत्पद्यत इति मतिज्ञानं निमित्तमात्रं ज्ञेयम् । सर्वार्थसिद्धि 1/20. हुमो मा सूत्र ५२नुं पंडित सुमार्नु ગુજરાતી વિવેચન, તત્ત્વાર્થસૂત્ર, ગુજરાત વિદ્યાપીઠ પ્રકાશન. वक्तृविशेषाद् दैविध्यम् । यद् भगवद्भिः सर्वजैः सर्वदर्शिभिः परमर्षिभिरर्हद्धिस्तात्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थंकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमा 13.. 18. 15. • 17.

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222