Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 207
________________ ૧૮૭ * જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા 48. मज्झिमनिकाय 1.404 49. एजन 1.407 50. एजन 1.409 51. एजन, सम्मादिट्टिसुत्त 52. तू ही प्रत्ययौ सम्यग्दृष्टेरुत्पादाय । तथा युक्तं भगवता कतम द्वौ ? परतश्च बोपोऽध्यात्मं च योनिशो मनसिकार इति । स्फुटार्था । द्वे में भिक्खवे पत्वया सम्मादिट्टिया उपादाय । कतमे द्वे ? परतो व घोंसो योनिसौ च मनसिकारो । अंगुत्तरनिकाय 1.87 यस्मा च खो महाराज सवणेन करणीयं होति । थेरो, महाराज, सारिपुत्तो अपरिमित्तमसङ्ख्येयकण्णं उपादाय उपचितकुसलमूलो पञ्चायं कोटिं गतो, सो पि विना सवणेन नासक्खि आसवक्खयं पापुणितं । मिलिन्दपो (सं. वाडेकर) पृ. 259 1.136 53. 54. 55. 56. 57. 58. 59. 60. 61. 839 श्रद्धा चेतसः प्रसादः । अभिधर्मकोशभाष्य 2.25 । सद्धा... सा पनेसा सम्पसादनलक्खणा । धम्मसंगणि अट्टकथा 3.213 | पंसादो सद्धा । पुग्गलपञ्ञत्तिटीका 248 प्रसादोऽनास्रवत्वम् । स्फुटार्था 8.75 । यद्धि निर्मलं तत् प्रसन्नमित्युच्यते । अभिधर्मदीपवृत्ति पृ. 367 यथा हि... उदकप्पसादको मणि... कद्दमं सन्निसीदापेति... एवमेन सद्धा उप्पज्जमाना नीवरणे विक्खंमेति, किलेसे सन्निसीदापेति, चित्तं पसादेति । धम्मसंगणि अट्ठकथा 3.213 । अभिधर्मदीपवृत्ति पृ. 71 तत्र श्रद्दा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी । अभिधर्मदीपवृत्ति पृ. 71 “त्रीणीमानि श्राद्धस्य श्रद्धालिङ्गानि " इति विस्तरः । कथं कृत्वा ज्ञापकम् ? श्रद्धायां ह्यसत्याम् आर्याणं दर्शनकामता न भवेत् । सद्धर्म श्रोतुकामता च, विगतमात्सर्येण चेतसा अगारमध्यवस्तुकामता च । अभिधर्मवृत्त पृ. 55 . तं एनं... तीसु धम्मेसु समन्नेसति.... अथ तम्हि सद्धं निवेसेति । मज्झिमनिकाय,

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222