Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 209
________________ ૧૮૯ : જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા अतिविज्झ पस्सति । तेसं चेव... धम्मानं आसेवना भावना बहुलीकम्मं सच्चानुपत्ति होति । मज्झिमनिकाय चंकित 2.174 निगण्ठ नातपुत्त... सद्दहसि त्वं समणस्स गोतमस्स अस्थि अवितको अविचारी समाधि अत्थि वितक्कविचारणं निरोधो ति ? 76. 77. 78. 79. 80. 81. 82. 83. 84. 85. 86. 88888 87. चित्त - न ख्वाहं न सद्धाय गच्छामि । निगण्ट नातपुत्त - परसन्तु याव उजुको चायं चित्तो गहपति याव असठी अमायावि... चित्त - तं किं मञ्चसि ? कतमं न खो पणीततरं जाणं वा सद्धा ? निगण्ठ नातपुत्त - सद्धाव खो गहपति, ञाणमेव पणीततरं चित्तं - सो ख्वाहं एवं जानन्तो एवं पस्सन्तो कस्सस्स समणस्स वा ब्राह्मणस्स वा सद्धाय गमिस्सामि अत्थि अबितक्कको अविचारो समाधि । संयुत्तनिकाय 4.298 धम्मपद 97 (सं. सुमंगल थेर ), PTS, London, 1914 संयुत्तनिका 4.138 इमेसं... पञ्चन्नं इन्द्रियानं समत्ता परिपूरत्ता अरहं होति । संयुत्तनिकाय 5.202 स च देहेन्द्रियादिव्यतिरिक्त:, प्रतिशरीरं भिन्नो नित्यो विभुश्च । तर्कभाषा पृ. 145 तत्र द्रव्याणि पृथिव्यप्तेजोवाय्याकाशकालदिगात्ममनांसि नवैव । तर्कसंग्रह पृ. 3 तस्य गुणा बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नधर्माधर्म-संस्कार....। प्रशस्त. आत्मप्रकरण ....गुणगुणिनौ... मिथः सम्बद्धावनुभूयेते... तस्माद् द्भिन्ने एव वस्तुनी सम्बद्धे सामानाधिकरण्येन प्रतीयेते । न्यायवार्तिकतात्पर्यटीका 1.1.4 नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योमवती पृ. 638 बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममन:संयोगजाः । कन्दली (गंगानाथज्ञाग्रंथमाला -1) 1963, पृ. 238 शेषाणामयावद्द्रव्यभावित्वं च । प्रशस्त. गुणसाधर्म्यप्रकरण । ...आत्मविशेषगुणानां प्रदेशवृत्तित्वम् । प्रशस्त. गुणसाधर्म्यप्र. ।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222