Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 138
________________ 97. 98. 99. 100. 101. विशेषावश्यकभाष्य 813, 816. विशेषावश्यकभाष्य 814 से 815, विशेषावश्यक मलधारी हेमचन्द्र 818-19. यथा अवधिज्ञानं दर्शनपूर्वकं तथा मन: पर्यायज्ञानेनापि दर्शनपुरस्सरेण भवितव्यमिति चेत्, तन्न, किं कारणम् ? तत्त्वार्थराजवार्तिक 6-10. 102. मन:पर्ययज्ञानं स्वविषये अवधिज्ञानवत् न स्वमुखेन वर्तते । कथं तर्हि ? परकीयमनः प्रणालिकया । ततो यथा मनोऽतीतानागतानर्थांश्चिन्तयति न तु पश्यति तथा मन:पर्ययज्ञान्यपि भूतभविष्यन्तौ वेत्ति न पश्यति । वर्तमानमपि मनो विषयविशेषाकारेणैव प्रतिपद्यते, ततः सामान्यपूर्वकवृत्त्यभावात् मन:पर्ययदर्शनाभावः । तत्त्वार्थराजवार्तिक 6.10 જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાન અને (બોધરૂપ) દર્શન = ૧૧૮ 103. 104. 105. -धवला 1.1. 134, पृ. 385. इह मतिज्ञानपूर्वकं तु मन:पर्ययज्ञानं भवति । बृहद् - द्रव्यसंग्रहटीका श्लोक- 44. विशेषावश्यकभाष्य 810-812. जो टिप्पण 96. આપણે પ્રકરણ ૨માં જોયું તેમ ચિત્ત એ આત્માસ્થાનીય છે. " चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्, नान्यत् किञ्चनेन्द्रियम् " शाबर भा. 1.1.2 । “नानेव वचनेनेह सर्वज्ञत्वनिराक्रिया । वचनादृत इत्येवमपवादो हि संश्रितः। यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते । एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ॥ नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते । " श्लोकवार्तिक चोद. श्लो. 110-2. 'धर्मज्ञत्वनिषेधश्च केवलोऽत्रोपयुज्यते । . सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते ॥ तत्त्वसं. का. 3128 । આ શ્લોકને તત્ત્વસંગ્રહમાં કુમારિલના નામે કહેવામાં આવ્યો છે. “तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रकीर्तितः ।" न्यायमं. पृ. 508. 107. वै.सू. 9. 1. 11-13 | " अस्मद्विशिष्टानां तु योगिनां युक्तानां योग ज धर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमाणुवायुमनसु तत्समवेतगुणकर्म - सामान्यविशेषेषु समवाये चावितथं स्वरूपदर्शनमुत्पद्यते । वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद्योगजधर्मानुग्रह सामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते । " - प्रश. पृ. 187 | 106. "

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222