Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 183
________________ .. लजा) ૧૬૩ જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા 47. सर्वार्थसिद्धि 8.1 48. प्रथम कर्मग्रन्थ पं. सुखलालजी का हिन्दी विवरण, पृ. 44 . 49. लोकप्रकाश 3.628 50. द्रव्यसंग्रह टीका, गाथा-30 उपरनी, पृ. 101. 51. जैन, बौद्ध और गीता के आचार दर्शनों का तुलनात्मक अध्ययन, भाग-2, पृ. 37-38. 52. Studies in Jaina Philosophy, p. 144-145. 53. सर्वार्थसिद्धि 8.1 (पं. सुखलालजी) तत्त्वार्थसूत्र गुजराती व्याख्या 8.1 (पं. सुखलालजी) 55. चौथा कर्मग्रन्थ (हिन्दी व्याख्या पं. सुखलालजी) पृ. 176-177 : लोकप्रकाश, सर्ग-3, श्लोक 688 थी 695 सर्वार्थसिद्धि 8.1 આભિગ્રહિક અને અનાભિગ્રહિક મિથ્યાત્વના ભેદ પર વિચાર કરતાં : જણાય છે કે સમ્યગદર્શનને માટે પૂર્વશરત પરીક્ષા છે - મનન છે. આ મનન પછીની સમ્યગદર્શનની (શ્રદ્ધાનની) ભૂમિકાનો નિર્દેશ કરે છે. આમ અહીં શ્રદ્ધાનની ત્રીજી ભૂમિકા સચવાઈ છે – એક શ્રવણ પૂર્વેની બીજી મનન પૂર્વેની અને ત્રીજી મનન પછીની અને નિદિધ્યાસન पूर्वनी. लोकतत्त्वनिर्णय, 38 59. सरखावो - यतो यतो इमस्स धम्मपरियायस्स पज्जाय अत्थं उपपरिक्खेय्य लमेथेव अत्तमनतं लभेत चेतसो पसादं । मज्झिमनिकाय .1.114 जया से नाणावरणं, सव्वं होइ खयं गयं । तओ लोगमलोगं च जिणो जाणति केवली ॥ 8 ॥ जया से दरिसावरणं सव्वं होइ खयं गयं । तओ लोगमलोगं च जिणो पासति केवली ॥ 9 ॥ पडिमाए विसुद्धाए मोहणिज्ज खयं गयं । असेसं लोगमलोगं च पासेति सुसमाहिए ॥ 10 ॥ दशाश्रुतस्कंध, अध्ययन-5. मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् । तत्वार्थसूत्र 10.1i मोहक्षयादिति पृथक्करणं क्रमप्रसिद्धयर्थम् । यथा - गम्येत पूर्वं मोहनीयं कृत्स्नं क्षीयते । ततोऽन्तर्मुहूर्तं छद्मस्थवीतरागो भवति । ततोऽस्य 61.

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222