Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजयपाल देवना शिलालेख ७१ अक्षरान्तर १ ॐ ॥ ॐ नमः शिवाय ॥ संवत् १२२९ वर्षे । वैशाख सुदि ३ सोमे ॥ अधेह [1]२ मदणहिल[ पा ]टेंके समस्तराजावलीविराजितमहारा[ जा ]धिराजपरमेश्वर३ परममाहेश्वरश्रीअजय[ पालदेवकल्याणविजयराज्ये नत्पादपद्मोपजीवा[ विम४ हामात्य श्रीसोमेश्वरे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयती५ त्येवं काले प्रवर्तमाने निजप्रतापोपार्जित श्रीभाइल्लस्वामिमहाद्वादशक[ मं]६ डलप्रभुज्यमाने' अद्येह श्रीउदयपुरे तेनेव प्रभुणा नियुक्तदंडश्रीलूणप७ साकेन धौतवाससी परिधा[य] परमधार्मिकण[ भू ]त्वा अक्षयतृतीयायुगादि८ पर्वणि [ मु ]हिलौ[ न्ध् ! ] आन्वये राजपुत्र श्रीवील्हणदेवपुत्र परमलो कांतस्तिरा९ जश्रीसोलणदेव श्रेयसे अत्रत्यदेव श्रीवैद्यनाथाय शृंगारिकाचतुःषष्ठि [ष्टि ]१० पथके पंचोपचारपूजानिमित्तं सवृक्षमालाकुलं तृण[ ज ]लाशयोपेतं ११ चतुराधाटसमन्वितं उपरथा ग्राम शासनेन प्रदत्तं ॥ आघार्टी [ य ]था । १२ अस्य प्रामस्य पूर्वतो नाहगार्म दक्षिणतो वहिडाउ ठा] ग्रामं पश्चिमता १३ देउली ग्राम उत्तरतो लखगोडा ग्राममेव हि चतुःकंकट वि[ शुद्धं ग्रा [मं] [॥* ] १४ व[ब ]हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्[त] ૧ઃ બિગ ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. આ વિરામચિહ્નની કોઈ જરૂર નથી. અસલમાં બંસી નાંખવામાં આવ્યું છે. ૪ સંખ્યા ૩ માટેના આંકડ બિગમાં તદ્દન સ્પષ્ટ છે; પરંતુ તેની પહેલાં વિરામચિહ્ન જે એક સીધી લીટી છે જે અક્ષરનાં માથા ઉપર લંબાવી છે અને ૩ ના આંકડા ५७ अने तेन यो हेतुं विसर्गर्नु विहे. ५ असर प; ३२।२ पा ६ आना अर्थ नीये प्रमाणे ई यु:-भाइलस्वामिमहादादशकमण्डले (लाणपसाकेन ) प्रभुज्यमाने श्री उदयपुर-मेटमा पाभि દ્વાદશ મંડલમાં આવેલું -અને લાપસાકથી ઉ૫માણ કરાયેલું શ્રો ઉદયપુરમાં ’–કૌસમાં બતાવેલ વ્યંજન “અ” જ છે તે હું ખાત્રીથી કહી શકતો નથી, પરંતુ “ આ ” સ્વરની નિશાની જે રીતે વ્યંજન સાથે खाते ७५२था मेम veg अक्षरनी २ 'घ' व्यंनस ५२ वा. ८ ग्राम A नसलिंगमा मदतथानीये या५३५ अस्य ग्रामस्याघाटा यथा पूर्वतो मेम पांयननी धार। રાખી શકાય. • વાંચે ચતુદ-wટ ૧૧ કંદ કેક અનુણુભૂ. ૧૨ ઇદ શાર્દૂલવિાડિત- આ કલાક માટે शुभाब-1 , मेस. सी. . ३० . २०३ भने मा०२.२-सी. सी. पा. २२५. मा५i मक्षशन्तरमांत्री ने अंत याबद्भवा भूतिः iii गर्ग ने या २४२ ग्रावर भवान, भूपते वांगेल, परब यावन्दमा अाले. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397