Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 379
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आबुपर्वतना लेखो नं.२४ थी ३१ २ ॥ वसहिकाख्यश्रीअरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ श्रीचंडप्रसाद महं श्री [ सो]. ३ मान्वये ठ श्रीआसराजभार्याठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवसघपंतिमहं ॥ ४ ॥ श्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिनीवाईमाउश्रेयोथै विहरमाण-॥ ५ ॥ तीर्थकरश्रीयुगंधरस्वामिजिनप्रतिमालंकृता देवकुलिका इय कारिता ॥ ॥छ[] लेख नं. २८ १ ... ... ... ... [ अद्येह श्रीअर्बुदाचले' स्वयंकारितश्रीलू ] २ [ण ]सीहवसहिकाख्यश्रीअरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ[ . ] ३ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ श्रीआसराजठ श्रीकुमारदेव्योः सुतम[ है ] ४ श्रीमालदेवमहं श्रीवसुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिन्या । सा[ ऊ]५ [ देव्याः श्रेयो) ] विहरमाणतीर्थकरश्रीवाहुजिनालंकृता देवकुलिका कारि[ता ॥ ] लेख नं. २९ । १ ॥ ओं" ॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ८ शुक्र अद्येह श्री अर्बुदाचलमहातीर्थे स्वयं [ का ]. २ ॥ रितश्रीलणसीहवसहिकाख्यश्रीनमिनाथदेवचैत्यजगत्या श्रीप्राग्वाटज्ञातीयठ श्रीचंडप३ ॥ठ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ° श्रीआसराजठ श्रीकुमारदेव्योः सुतमहं श्रीतेजः पाले. ४ न स्वभगिन्या वाईधणदेविश्रेयसे विहरमाणतीर्थकरश्रीसुवाहुविंवालंकृतो देवकु. लिका कारिता[] लेख नं. ३०" १॥ ओं" ॥ स्वस्ति श्रीनृपविक्रमसं[ वत् १ ]२९३ वर्षे चैत्रवदि ८ शुक्र अयेह श्रीअर्बुदाचलमहातीर्थे स्वयंकारितश्रीलणसीहवसहिकाख्यश्रीनेमिनाथदेव-॥ २ ॥ चैत्यजगत्यां श्रीप्राग्वाटज्ञा[ तीयठ श्र ] चंडपठ श्रीचंडप्रसादमहं श्रीसोमा न्वये ठ श्रीआसराजठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवसंघप-॥ १वांया बाई २वाय कुलिकेयं 3 मामी पछाथि . ४ सारीमा मायापीसमा नाना મંદિરના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં.૧૭૦૯, ૫ આ પંક્તિની શરૂવાતના અક્ષરો અસ્પષ્ટ છે. पांया अर्बुदा ७ वाया श्रीवस्तुपाल ८ मा बीटीसी भी छ. यि श्रीबाहु १० मेखिरीमा मामय. ત્રીસમાં નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં.૧૭૧૦. ૧૧ ચિહ્નરૂપે છે. ૧૨ આ પંક્તિમાં ७५२ नीmal अक्षराना थिनो सस्पष्ट छे. १७ वांया अर्बुदा १४ वांया बाई १५वायो सुबाहुबिंया. ૧૬ એરીમાં ત્રીસમા નાના મંદિરના બારશાખ ઉપર. મી, કઝીન્સના લીસ્ટ નં. ૧૪૧૧. ૧૭ મિતરૂપે છે. १८ पायो अर्बुदा. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397