Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org નં. ૧૮૮–૧૯૨ આગિરિના જૈન લેખા' નં. ૧૯ થી ૨૩ वि. सं. १२५० अक्षरान्तर लेख नं. १९ १ ओं ॥ संवत् १२९० वर्षे महं श्रीसोमान्वये महं श्री तेजपालसुतमहं श्रीलूणसीहभार्यामहं श्रीलषमादेविश्रेयोऽर्थं महं श्रीतेजपालेन देवकुलिका कारिता | लेख नं. २०४ १ ॥ संवत् १२९० वर्षे प्राग्वाटवंशीयमहं श्रीसामान्वये महं श्रीतेजपालसुतमहं लूणसीहभार्यारयणादेविश्रेयोऽर्थं महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ शुभं भवतु ॥ लेख नं. २१ १ ओं ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे श्रीपत्तनवास्तव्यप्राग्वाटवंशीयमहं श्रीचंडपश्री चंडप्रसादमहं श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेव भ्रातृमहं श्री - २ वैस्तपालयोरनुजमहं श्रीतेजपालेन स्वकीयभार्यामहं श्री अनुपमदेवि श्रेयोऽर्थं देवश्री मुनिसुव्रतस्य देवकुलिका कारिता ॥ छ ॥ लेख नं. २२ १ ओं ॥ संवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्री चंडप्रसादश्री [ सोमश्रीआसरान्वयसमुद्भूतमहं श्रीतेजपालेन स्वसुतश्री लूण सीहसुताग उरदेवि श्रेयोऽ देवकुलिका कारिता । [ । ] छ ॥ लेख नं. २३" १ " ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआसरान्वय [समुद्भूत] महं श्री [ तेजपालेन ] स्वसुतावउलदेविदेवकुलका करिता ॥ Acharya Shri Kailassagarsuri Gyanmandir १. ६ . ८५.२२६ . . ट्युडर्स. २ शरीमां सत्तरभा नाना भंहिरना मारशा उपर ४. मोस्ट नं. १६८४ ૩ ચિહ્નરૂપે છે. ૪ ઓશરીમાં સત્તરમા નાના મદિરના બારશાખ ઉપર. કે. લીસ્ટ નં. ૧૬૮૫ ૫ ઓશરીમાં અઢારમા નાના મંદિરના બારશાખ ઉપર, ક. લીસ્ટ નં. ૧૬૮૬ ૬ ચિહ્નરૂપે છે. ७ पांथे। वस्तुपाल ૮ ઓશરીમાં એગણીસમા નાના મંદિરના બારશાખ ઉપર. કે. લોસ્ટ ૧૬૯૦ ૯ ચિંત રૂપે છે. ૧૦ સમુદ્રત નાત પુરા લખ્યા નથી. ૧૧ એશરીમાં એગણીસમા નાના મંદિરના બાજુના દારના आरशाम ५२. ॐ. सीस्ट नं. १६७२ १२ चिह्न३पे छ. लै. ९२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397