Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० गुजरातना ऐतिहासिक लेख २१ ज तथा घूसडीग्रामे गो[ ह ]णसरसन्निधो पल्लडिका .... ण ईशानको२६ महाराज्ञीश्रीसूमलदेव्या[श्च] पतरूं बीजें १ णे भूमिहलद्वयेन संजातवाटिका १ एवमे -- - सोलूं राणा । लूणप२ सासुतराण' वीरमेन घूसडीग्रामे कारित श्रीवीरमेश्वरदेव तथा श्रीसूमलेश्व३ रदेवयो[ नि ]त्यं नैवेद्यांगभोगपंचोपचारपूजार्थ मठाधिपतिराजकुलश्रीवेदगर्भ४ राश[ ये ] शासनोदकपूर्वमस्माभिः पदत्तं ॥ पुरस्यास्याघाटा यथा ॥ पूर्वस्यां नीलछीना५ मसीमायां सीमा। दक्षिणस्यां घूसडीग्रामसीमायां सीमा पश्चिमायां कालीयाणाग्रा. ६ मडुचाणायामयोः सीमायां सीमा ॥ उत्तरस्यां त्रिहटियामकुषलोग्रामयोः सीमा७ यां सीमा ॥ पल्लडिकाया आघाटा यथा ॥ पूर्वस्यां द्वारवतीसत्कपल्लडिका यथा राजमार्ग८ श्च ॥ दक्षिणस्यां तडागिका तथा राजक्षेत्रं च । पश्चिमायां श्रीलिम्बादित्यक्षेत्रं ॥ उत्तरस्यां भो९ जुयाग्राममार्गः ॥ वाटिकाया आघाटा यथा ॥ पूर्वदक्षिणपश्चिमउत्तरप्रभृतिषु दि१० क्षु निक्षिप्तस्वीयस्वीयआघाटेषु सीमा ॥ एवममीभिराघाटैरुपलक्षितं स्छानकत्रयमे११ नमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधे१२ यैर्भूत्वाऽमुष्मै मठपतये समुपनेतव्यं ॥ सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर१३ न्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तदेवदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भग. १४ वता व्यासेन ॥ षष्ठिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ॥ आच्छेता चानुमंता च तान्ये१६ व नरकं वसेत ।१ स्वदत्तां परदतां वा यो हरीत वसुंधरां ॥ स विष्टायां कृाम भत्वा पितृ१६ मिः सह मज्जति ।२ वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजा१७ यते भूमिदानापहारकाः ।३ दत्वा भूमि भाविनः पार्थिवेद्रान् भूयोभूयो याचते रा१८ मभद्रः। सामान्योऽयं दानधर्मो नृपाणां वे स्वे काले पालनीयो भवद्भिः ॥४ बहुभिर्वसु. १९ धा भुक्ता राजभिः सगरादिमिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥५लिखित२० मिदं शासनं कायस्छान्वयप्रसूत ठ सातिकुमारसुतमहाक्षपटलिक ठ श्रीसो२१ मसिंहेन । दूतकोऽत्रमहासांधि ठ श्रीवयजलदेव इति ॥ श्रीमद्भीमदेवस्य ॥ ५.२ वायो वीरमेण, ५. ११ वांया मेतदव १. १४ वांया षष्टि सहस्राणि; तिष्ठति. ५.१५ पाया नरके वसेत् ; हरेत. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397