Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 380
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३ ॥ तिमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिन्या बाईसोहगाया श्रेयो) शाश्वत जिनश्रीऋषभदेवालंकृता देबकुलिका कारिता [॥1 लेख नं. ३१ १ ॥ ओं॥ स्वस्ति श्रीनृपविक्रमसवत् १२९३ वर्षे चैत्रवदि ८ शुक्रे अघेह श्री अर्बुदाचलमहातीर्थे स्वयंकारितश्रीलणसीहवसहिकायां श्रीनेमिनाथदेवचैत्ये जगत्यां २ ॥ श्रीप्राग्वाटजातीयठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोभान्वये ठ श्रीआस राजठ श्रीकुमारदव्योः सुतमहं श्रीमालदेवमहं श्रीवस्तुपालयोरनुजमहं ३ श्रीतेजःपालेन स्वभगिन्या वाईवयजुकायाः श्रेयोर्थ श्रीवर्द्धमानाभिधशाश्वतजि नप्रतिमालंकृता देवकुलिकेय कारिता ॥ शुभम् भवतु । मंगलं महाश्रीः॥ ॥ . ૧ ઓશરીમાં એકત્રીસમા નાના મંદિના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં. ૧૭૧૨ २ मि . पायो संवत् ४ वाया अर्बुद पवांया चैत्यजगत्यां पाये। श्रीप्रषटज्ञातीय ७ पाया धाई ८ मा विरामयिक पछी । यि . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397