Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 381
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નૈ૦ ૨૦૧ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૫૯૫ માર્ગશીર્ષ સુદી ૧૪ ગુરૂવાર अक्षरान्तर पतरूं पहेलं १ ९॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरपरम२ भट्टारकचौलुक्यकुलकमलविकासनकमातडश्रीमूलराजदेवपादानुध्यातमहाराजाधि३ राजपरमेश्वरपरमभट्टारक श्रीचामुंडराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व४ रपरमभट्टारक श्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेवपा५ दानध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीभीमदेवपादानुध्यातपरमेश्व६ रपरम भट्टारकमहाराजाधिराजत्रैलोक्यमल्लश्रीकर्णदेवपादानुध्यातपरमेश्वरपर७ मभट्टारकमहाराजाधिराज अवंतीनाथत्रिभुवनगंडवर्वरकजिष्णु[ सिद्धचक्रवर्तिश्री. ८ जयसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा[ रकउमा ]प[ति ]वर९ लब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगण[वि ]निर्जितशा. १० कंभरीभूपालश्रीकुमारपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्ठा११ रकपरमाहेश्वरप्रबलबाहुदंडदर्परूपकंदप्पेहेलाकरदीकृतस[ पा ]दलक्षमा. १२ पालश्रीअजयपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजम्ले१३ च्छतमोनिचयच्छन्नमहीवलयप्रद्योतनवालाकआहवपरा भूतदुर्जयगर्जनकाधि१४ राजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाभिनव१५ सिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुष्वमानवर्द्धिपथकांतःपातिनः समस्तरा१६ जपुरुषान् ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणोजनपदांश्च बोधयत्यस्तु वः संविदितं १७ यथा ॥ [श्रीमत् ] विक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु पंचनवत्युत्तरेषु मा१८ गर्गमासीयशुक्लचतुर्दश्यां गुरुवारेऽत्रांकतोऽपि संवत् १२९५ वर्षे मार्गे शुदि १४ गु. १९ रावस्यां संवत्सरमासपक्षवारपूचिकायां तिथावद्येह श्रीमदणहिल्लपाटके स्ना. २० त्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यय॑ संसारासारतां विचिंत्य नलिनीदल२१ गतजललवतरलतरं प्राणितव्य माकलिज्य ऐहिकामुष्मिकं च फ[ल मंगीकृ॥ २२ त्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये भोजुयाग्रामस्छाने संजातस [लखण] पुरं स्व२३ सीमापर्यतं सवृक्षमालाकुलकाष्टतृणोदकोपेतं सहिरण्यभागभो[ गं सदं ]डद. २४ शापराधसादायसमेतं नवनिधानसहितं पूर्वप्रदत्तदेवदायब्रह्मदायव ॥ १४. स. पा. ५ पा. २०५. पतनु भा५-११३" x 1४३"; fely-नवनागरी स्थितिथोडी नाश पामेशी छे. ५. ११ वांया परममाहेश्वर; रूप. ५.१५ चांया स्वभुज्यमान. ५.२१ का माकलय्य. ५.२३ १/या कुलं; काठ; ५:२४ वांया राधंस. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397