Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 393
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नं० २०६ ત્રિભુવનપાલનું દાનપત્ર વિક્રમ સંવત ૧ર૯ ચિત્ર સુદ ૬ સેમવારે. अक्षरान्तर पतरूं पहेलु १ स्वस्ति राजावलीपूर्ववत्समत्सराजावलीसमलंकृतमाहाराजाधिराजपरमेश्वरपरमभट्टा रकचौलुक्यकु२ लकमलविकासैनकमाड श्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरश्री. चामुंडराज३ देवपादानुध्यात महाराजाधिराजपरमेश्वर श्रीवल्लभराजदेवपानुध्यातमहाराजा धिराजपर१ मेश्वरश्रीदुर्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरश्रीमद्भीमदेवपादानुध्यात महा५ राजाधिराजपरमेश्वरत्रैलोक्यमल्ल श्रीकर्णदेवपादानुध्यातमहाराजाधिराजपरमेश्वर परमभ६ द्वारक अवन्तीनाथत्रिभुवनगंडबर्बरकजिष्णुसिद्धचक्रवर्ति श्रीजयसिंहदेवपादानुध्या तमहाराजा७ घिराजपरमेश्वरपरमभट्टारकस्वभुज विक्रमरणांगणविनिर्जितशाकंभरीभूपाल श्रीकुमा रपाल८ देवपादानुध्यातमहाराजाधिराज परमेश्वरपरमभट्टारकमहामाहेश्वर प्रबलबाहुदंडद परूप९ कंदप्पेहेलाकरदीकृतसपादलक्षक्ष्मापाल श्रीअजयपालदेवपादानुध्यातमहाराजाधि राजपर१० मेश्वरआहवपराभूत दुर्जयगर्जनकाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजाधि राजप११ रमेश्वरपरममट्टारक अभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवपादानुध्मातमहारा जाधि १२ राजपरमेश्वरपरमभट्टारकसौर्योदार्यगांभीर्यादिगुणालंकृत श्रीत्रिभुवन पालदेवः स्व. मुज्वमा ....... पा. २०८७.२ पतनु भा५ 11१3" शिपि-नवनागरी स्थिति क्षित...१२ पाया शौयों. ६५.१६ वाय फाल्गुः मावास्यायां. ५.२० वांये। काष्ट; दंडद. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397