Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिभुवनपालनु दानपत्र ८ कोणे उंटऊयासिरसाविनामयोः सीमायां सीमा । उत्तरस्यां नंदावसणग्रामसी. मायां सीमा । ईशानको. ९ णे कुईयलग्रामसीमायां सीमा ॥ एवममीभिराघाटैरुपलाक्षतौ ग्रामावताववगम्य तन्निवासिजन१० पदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै सत्रागाराय समु [प]नेतव्यं ।। सामा११ न्यं चैतत्पुण्यफलं मत्वास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनु मंतव्यः । पालनीय१२ श्च । उक्तं च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आछेत्ता चानुमंता च तान्येव नरकं व. १३ सेत् ॥ १ याता यांति महीभुजः क्षितिमिमां यास्यति भुक्त्वाऽखिलां नो याता नच याति यास्यति नवा केना१४ पि साई धरा । यत्किचिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्छायिनी मत्वैवं वसुधाधिपाः परकृता लोप्यान १५ सत्कीर्तयः ॥ २ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ॥ ३॥ १६ लिखितमिदं शासनं कायस्छान्वयप्रसूतदंड० सातिकुमारसुत आक्षपटलिक ठ० सोमसिंहेन ॥६॥ १७ दूतकोत्र ठ० श्रीवयजलदेव इति शासनमिदं मांडल्या श्रीमूलेश्वरदेवम [ भ्य र्च्य ] १८ स्छानपति श्रीवेदगर्भराशेः समप्पितमिति ततोऽनेन तथैतदीयसंतानपरंपरयाऽपि आचंद्राकं अन. १९ योमियोरायपदं सत्रागारेऽस्मिन् उपयुक्तं कार्य ॥ कल्याणमस्तु साधूनां ॥ छ । ॥छ ॥ छ । अनयो२० मयोः सीमायां तांबुलिकवणिज्यारकपथिकप्रभृतीनां मध्यात् यः कोपि चौरैर्गृह्यते तस्य प्र. २१ तिकार अनयोमियोः सत्कभोत्कारपार्थात् प्रतीति-* २२ र्लभ्या ॥ उद्धलागभागो नहि ।। श्रीत्रिभुवनपालदेवस्य ५. १२ पाया पवि, सहस्राणि नरके. ५.२१ वांया तिकारोन; भोक्तपार्थात् . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397