Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 364
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org નં. ૧૭૦ ભીમદેવ ૨ જાનું દાનપત્ર' વિક્રમ સંવત ૧૨૮૭ આષાઢ સુદ ૮ શુક્રવાર अक्षरान्तर पतरू पहेलुं १ । स्वस्ति राजावली पूर्व्ववत्समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारक चौलुक्य कु २ लकमलविकासनैकमार्तंड श्रीमूलर अदेवपादानुध्यातमहाराजाधिराजश्रीचामुंडराजदे - वपादानु ३ ध्यातमहाराजाधिराजश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेव पादानुध्यातम ४ हाराजाधिराज श्री भीमदेवपादानुध्यात महाराजाधिराज त्रैलोक्यमल्लुश्री कर्णदेवपादानुध्यातमहा राजपुरुषान् ५ राजाधिराजपरमेश्वरपरमपरमभट्टारकावंतीनाथ त्रिभुवनगंडवर्वर कजिष्णुसिद्धचक्रवर्त्तिश्रीज- 1 ६ यसिंहदेवपादानुध्यात महाराजाधिराजपरमेश्वरपरम भट्टारकस्वभुजविक्रमरणांगणविनिर्जित ७ शाकंभ [ री ] भूपाल श्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधि राजपरपमाहे ८ श्वरलाकरवी कृतसपादलक्षक्ष्मापाल श्रीअजयपालदेवपादानुध्यातमहाराजाधिराजाहवपराभूत ९ दुर्जय गर्जन काधिराजश्री मूल राजदेवपादानुध्यातमहाजाधिराजपरमेश्वरपरमभट्टारका भि १० नवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्त्तिनः समस्त ११ ब्राह्मणोचरांस्तनियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमत्विक्रमादित्योत्पा Acharya Shri Kailassagarsuri Gyanmandir १४. . . ६ ५. २०१ पतनुं भाप - १४४१५." सीपि-नैन हेवनागरी. स्थिति-घटी नाश पासी छे + ५. ५ भट्टारक पक्ष परम भूसी नां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397