Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 371
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आबुगिरीना जैन लेखो नं.४ थी १८ अक्षरान्तर लेख नं. ९' १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं' श्रीसोमान्वये महं श्रीमालदेवसुतमहं श्रीपुनसीहश्रेयोर्थ महं श्रीतेजपालेन देवकुलि[ का ] कारिता ॥ छ ॥ छ । लेख नं. १० १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहे' श्रीसोमान्वयेमहं श्रीआसरामहं श्रीमालदेवश्रेयोऽर्थ तत्सोवरलषमातमहं' श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ॥ लेख नं. ११ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं __ श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वयेमहं श्रीपुंनसीहसुतावाईश्री' २ बललदेविश्रेयोऽर्थमहं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. १२० १ ओं' श्रीनृपविक्रमसंवर्त १२८८ वर्षे श्रीमत्पत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्रीमालदेवमहं' २ श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवस्तुपालभार्यायाः महं श्रीसोखुकायाः पुण्यार्थ श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ ॥ छ ।। लेख नं. १३ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीपत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्री२ मालदेवमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवैसूपालभालिलवादे_ विश्रेयोऽर्थ देवकुलिका कारिता ॥ छ ॥ छ । ૧ ઓશરીમાં છઠ્ઠા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૬૭૧ ૨ ચિહ્નરૂપે છે. હાલ પુરો લખ્યો નથી. ૪ ઓશરીમાં સાતમા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં.૧૬૭૨ ૫ ઓશરીમાં આઠમા નાના મંદિરના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં.૧૬૭૩ ૬ વાચા ૭ એરારીમાં ચાલીસમાં નાના મંદિસ્ના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૨૭ ૮ વાચો હેત ૯ એરીમાં એકતાલીસમાં નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૯૨૮ ૧૦, ૧૧, बायोमीपस्तुपाक्ष For Private And Personal Use Only

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397