Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 370
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातमा ऐतिहासिक लेख अक्षरान्तर लेख नं. ४ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुताबाईश्रीसदमलश्रेयो२ महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ५० १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं . श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुतमहं श्रीपुंनसीहीयमा. २ र्यामहं श्रीआहणदेवियोऽर्थ महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ६ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमाम्वये महं श्रीआसरासुतमहं श्रीमालदेवीयभार्यामहं [*] श्रीपातूश्रेयोऽर्थ महं श्रीतेजपालेन देवकुलि२ का कारिता । [1] __ लेख नं. ७ १ ओं॥ श्रीनृपविकमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेवीयभार्यामहं श्रीलीलूश्रेयोऽर्थ महं श्री२ तेजपालेन देवकुलिका कारिता । [1] छ । लेख नं.८० १ ओं ॥ श्रीनृपविक्रमसंवत् १९८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वये महं श्रीपूनसीहसुतमहं श्रीपेथड श्रेयाऽर्थ महं श्रीते२ जपालेन देवकुलिका कारिता ॥ - ૧ ઓશરીમાં પહેલા નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લોટ નં. ૧૬૬૬ ૨ ચિતરૂપે છે. ૩ ચંપના ૧૬ વરૂપ વિચિત્ર છે. ૪ ઓશરીમાં બીજા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ न.१९९७ ५ शिरीभात्री हिना नाना मारा ५२.जीसनासा नं. १९९८ पायावर्षे ७ पाया सोमान्वये ८ सशसभा याया नाना भरिना मा२।। 8५२. जी-सना नीट नं. 116 पांया विक्रम १.माशीमा पांयमा नाना भरिना पा२।५ ०५२. ४जी-सना बी२८ नं. १९७० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397