Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 372
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org गुजरातना ऐतिहासिक लेख लेख नं. १४ ' १ ओं ॥ संवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्री सोममहं श्रीआसरांगजमहं श्रीवस्तपालसुतमहं श्रीजयतसी हश्रेयोऽर्थं २ मह श्रीतेजपालेन देवकुलिका कारिता ॥ अक्षरान्तर लेख नं. १५ * १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंड प्रसाद श्रीसोममहं श्रीआसरांगजमहं [* ]श्रीतेजपालेन श्रीजयतसीहभार्याजयतलदेवि २ श्रेयोऽर्थ देवकुलिका कारिता ॥ लेख नं. १६ १. नृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्री चंडप श्रीचंड प्रसाद श्री सोममहं श्री - आसरांगजेन महं श्रीतेजपालेन श्रीजयतसीहभार्या सुहवदेवि २ श्रेयोऽर्थं देवकुलिका कारिता ॥ लेख. नं. १७ ओं' ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्री सोममहं श्रीआसरान्वयसमुद्भवमहं श्रीतेजपालेन मह श्रीजयतसी २ भार्यामहं श्रीरूपादेविश्रेयोऽर्थ देवकुलिका कारिता । [ । ] छ ॥ लेख नं. १८ १ ओं* ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसादमहं श्री सोममहं श्रीवासरान्वये महं श्रीमालदेवसुता श्रीसह जलश्रेयोऽर्थ महं श्रीतेजपालेन दे२ वकुलिका कारिता ॥ छ ॥ Acharya Shri Kailassagarsuri Gyanmandir ૧ બેતાળીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૩૧ ૨ ચિન્હરૂપે છે. ૩ વાંચા શ્રીયદ્ગુરુ ૪ ત્રેતાલીસમા નાના મંદિરના બારશાખ ઉપર લીસ્ટ નં.૧૭૩૨ ૫ આશરીમાં ચુમ્માલીસમા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૭૩૪ ૬ પિસતાલીસમા નાના મંદિરના ૭ છેતાલીસમા નાના મંદિરના બારશાખ ઉપર. મી. બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ ન. ૧૯૩૬ जीन्सना बीस्ट नं. १७३८. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397