SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org गुजरातना ऐतिहासिक लेख लेख नं. १४ ' १ ओं ॥ संवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्री सोममहं श्रीआसरांगजमहं श्रीवस्तपालसुतमहं श्रीजयतसी हश्रेयोऽर्थं २ मह श्रीतेजपालेन देवकुलिका कारिता ॥ अक्षरान्तर लेख नं. १५ * १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंड प्रसाद श्रीसोममहं श्रीआसरांगजमहं [* ]श्रीतेजपालेन श्रीजयतसीहभार्याजयतलदेवि २ श्रेयोऽर्थ देवकुलिका कारिता ॥ लेख नं. १६ १. नृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्री चंडप श्रीचंड प्रसाद श्री सोममहं श्री - आसरांगजेन महं श्रीतेजपालेन श्रीजयतसीहभार्या सुहवदेवि २ श्रेयोऽर्थं देवकुलिका कारिता ॥ लेख. नं. १७ ओं' ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्री सोममहं श्रीआसरान्वयसमुद्भवमहं श्रीतेजपालेन मह श्रीजयतसी २ भार्यामहं श्रीरूपादेविश्रेयोऽर्थ देवकुलिका कारिता । [ । ] छ ॥ लेख नं. १८ १ ओं* ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसादमहं श्री सोममहं श्रीवासरान्वये महं श्रीमालदेवसुता श्रीसह जलश्रेयोऽर्थ महं श्रीतेजपालेन दे२ वकुलिका कारिता ॥ छ ॥ Acharya Shri Kailassagarsuri Gyanmandir ૧ બેતાળીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૩૧ ૨ ચિન્હરૂપે છે. ૩ વાંચા શ્રીયદ્ગુરુ ૪ ત્રેતાલીસમા નાના મંદિરના બારશાખ ઉપર લીસ્ટ નં.૧૭૩૨ ૫ આશરીમાં ચુમ્માલીસમા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૭૩૪ ૬ પિસતાલીસમા નાના મંદિરના ૭ છેતાલીસમા નાના મંદિરના બારશાખ ઉપર. મી. બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ ન. ૧૯૩૬ जीन्सना बीस्ट नं. १७३८. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy