Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 374
________________ Shri Mahavir Jain Aradhana Kendra १५२ २२ ये .... ... www.kobatirth.org गुजरातना ऐतिहासिक लेख [ सीमापर्यं ]तः सवृक्षमालाकुलकाष्टतृणोदकोपे-* पतरू बीजुं १ त सहि [ रण्य ] भागभोग सदंडदशापराधसर्व्वादायसमेतो नवनिधानसहितः + २ पूर्व प्रदत्त देवदाय ब्रह्मदायवर्जं सलखण पुरेत्यश्री आनलेश्वरश्रीसलखणे ३ श्वरदेवयोः मठस्थानपतिवेदगर्भराशेर्मठेस्मिन् भट्टारकाणां भोजनाय स४ [ गारा ]र्थं तथैतदीयसुतसोमेश्वरस्य ग्रामस्यास्य मध्यात् भूमिहल २० विंशतिहला यथा ॥ ५ भूमी च शासनेनोदकपूर्व्वमस्माभिः प्रदत्तं ॥ ग्रामस्यास्याघाटा पूर्वस्यां सांप काष्ठ * २२ पं.११ । सहस्राणि तिष्ठति ६ राम्रामछत्राहरूग्रामयोः सीमायां सीमा । दक्षिणस्यां गुंठावाडाग्रामसीमायां सीमा प७ श्चिमायां राणावाडाग्रामसीमायां सीमा । उत्तरस्यां उंदिराग्रामगणवाडाग्रामयोः सी८ मायां सीमा ॥ एवममीभिराघाटैरुपलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथा९ दीयमानदानी भोगप्रभृतिकं सदाज्ञाश्रवण विधेयैर्भूत्वाऽमुष्मै समुपनेतव्यं । सामान्यं १० चैतत्पुण्यफलं मत्वाऽस्मद्वंश जैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्म्मदायोयमनुमं११ [ ]व्यः । पानीयश्च ॥ उक्तं च भगवता व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः | १२ आछेत्ता चानुमंता च तान्येव नरकं वसेत । १ स्वदतां परदत्तां वा यो हरेच्य वसुंधरां । सवि १३ ष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति । २ वंध्याटवीष्यतोयासु श्रुष्ककोटरवासिनः । कृष्ण १४ सर्पाः प्रजायते भूमिदानापहारकाः । ३ दत्वा भूमिं भाविनः पार्थिवेंद्रान् भूयोभूयोया १९ यते रामभद्रः । सामान्योयं दानघम्मों नृपाणां स्वे स्वे काले पालनीयो भवद्भिः । ४ १६ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भुमी तस्य तस्य तदा फलं ॥ ५ लि १७ खितमिदं शासनं कायस्छात्ययप्रसूत ठ० सातिकुपारसुत महाक्षपटलिक ठ० सोम १८ सिंहेन । दूतकोऽत्र महासांधि ठ० Acharya Shri Kailassagarsuri Gyanmandir श्रीदेव श्री भीमदेवस्य ॥ + पं. १ तः स भोगः स; राधः सहितः पं. ६ छत्राहार छे १२ वा नरके वसेत्; हरेत पं. १७ वां स्थान्वय. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397