Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख २७ ममेनमक्गम्य तन्निवासिजनपदैर्यथादीयमान[ दानी ]भागप्रभृतिकं सदाज्ञाश्रवण विधेयैर्भूत्वाऽ२८ मुष्मै [ तपोधनाय ] समुपनेतव्यं । सामान्यं चैतत् पुण्यफलं मत्वाऽस्मद्वंश जैरन्यैरपि २९ भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भगवता व्या. पतरूं बीजें १ सेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरक २ वसेत् ॥ १ स्वदत्तां परदत्तां वा यो हरेच वसुं[ धरां ] स विष्टायां कृमिभूत्वा पितृभिः सह मज्जति ॥२। ३ वंध्याटवीण्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायते भूमिदानापहार काः।३ बहुभिर्वसु४ था भुक्ता [राजभिः स ]गरादिभिः । यस्य यस्य यवा भूमी तस्य तस्य तदाफलं ॥ ४ दत्वा भूमि भाविनः पार्थिवें५ वान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का पालनीयो मवद्भिः ।। ६ लिखितमिदं शासनं कायस्थान्वयप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० श्रीसोमसिंहेन ॥ ७ दूतकोत्र महासांधि ठ० श्रीबहुदेव इति श्रीभीमदेवस्य । ८ तथा सलखण[ पुरी ]वास्तव्यः वणिक्व्यहारिय ... ... प्रभृति ... लोकस्य . ... ... ... हट्टकरण- . ९ शुक्लमंडपिकापौढ ... ... ... अरिशतपथकेषु सलखणपुरीयमठ ... वीठिकया काण ... ... सं. १० चरतः संजातः ... ... यथा ॥ समस्तकणानाभूतचेटिय ... ... तिशुद्धपुणय ... ... ... ११ भृतचाऊयां ... ... प्रति तथा दानी ... ... द २ घृततळमृत् वे .... .... ...तथा * ५.१५यो पटिं, पहनाणि; तिष्ठन्ति; नरके. ५. विंध्या. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397