Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भीमदेव २ जानुं दानपत्र १२ दितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युतरेषु आषाढमासीयशुक्लाष्टम्यां शुक्रवारेsafeतोsपि सं १३ वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सर मासपक्षवारपूविकायां तिथाश्रीमदणहिल १४ पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनीदलगत जल १५ लवतरलतरं प्राणितव्यमा कलिज्य ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्यश १६ वृद्धये देवाऊग्राम- स्वसीमापर्यंत सवृक्षमालाकुल काष्ठ तृणोदकोपेत सहिरण्य भागभो १७ गसवंडो दशापराधसर्व्वादायसमेतो नवनिधानसहित पूर्वप्रदत्त देवदायब्रह्म दाय तथा १८ मानपत्रकु डिल्यां तिपत्रभराप्रति द्र १ दाणीयां पलश तथा मूलमंप्रति द्र १ तथा भाट्टयकं प्रति द्र० ॥ दाणीयां पत्रशतं० ॥ का १९ मूलगंडी प्रति द्र १ उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र wwer भरा प्रति द्र १ दाणीयां पत्रशत १ जलदभरा प्रति .... २० शत १ मूली द्र १ दाणीयां पत्रशत १ एवमेत २१ त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितभी आनलेश्वर देव श्री सलखणेश्वरदे २२ वयोर्नित्यनैमित्तिकादिपूजार्थं तथा सत्रागारे ब्राह्मणानां भोजनार्थं च मंडल्यां श्रीमूलेश्वरदेवम २३ ठेत्यस्थानपतिवेदगर्भराशये शासनोदकपूर्व्वमस्माभिः प्रदत्तं ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां २४ हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फींचडी ग्रामपोद्र गृहाणां सनिधो संतिष्टमान ग्राम २५ स्यास्य सीमायां तथाहानीयाणी ग्रामसीमायां च सीमा || पश्चिमायां मेढे ग्रामसीमायां सीमा । २६ उत्तरस्यां सूरयजग्रामसांपावाडा ग्रामयोः सीभायां सीमा ॥ एवममीभिराषाटै रुपलक्षितं प्रा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १४३ पं. १५ व माकलय्य. पं. १६ देवाऊ संशयवाणुं छे. वांगे पर्यतः काष्ठ; भेदको लूसी नांची पं. १७५.२४ । संतिष्ठमान. ८९

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397