SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भीमदेव २ जानुं दानपत्र १२ दितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युतरेषु आषाढमासीयशुक्लाष्टम्यां शुक्रवारेsafeतोsपि सं १३ वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सर मासपक्षवारपूविकायां तिथाश्रीमदणहिल १४ पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनीदलगत जल १५ लवतरलतरं प्राणितव्यमा कलिज्य ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्यश १६ वृद्धये देवाऊग्राम- स्वसीमापर्यंत सवृक्षमालाकुल काष्ठ तृणोदकोपेत सहिरण्य भागभो १७ गसवंडो दशापराधसर्व्वादायसमेतो नवनिधानसहित पूर्वप्रदत्त देवदायब्रह्म दाय तथा १८ मानपत्रकु डिल्यां तिपत्रभराप्रति द्र १ दाणीयां पलश तथा मूलमंप्रति द्र १ तथा भाट्टयकं प्रति द्र० ॥ दाणीयां पत्रशतं० ॥ का १९ मूलगंडी प्रति द्र १ उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र wwer भरा प्रति द्र १ दाणीयां पत्रशत १ जलदभरा प्रति .... २० शत १ मूली द्र १ दाणीयां पत्रशत १ एवमेत २१ त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितभी आनलेश्वर देव श्री सलखणेश्वरदे २२ वयोर्नित्यनैमित्तिकादिपूजार्थं तथा सत्रागारे ब्राह्मणानां भोजनार्थं च मंडल्यां श्रीमूलेश्वरदेवम २३ ठेत्यस्थानपतिवेदगर्भराशये शासनोदकपूर्व्वमस्माभिः प्रदत्तं ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां २४ हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फींचडी ग्रामपोद्र गृहाणां सनिधो संतिष्टमान ग्राम २५ स्यास्य सीमायां तथाहानीयाणी ग्रामसीमायां च सीमा || पश्चिमायां मेढे ग्रामसीमायां सीमा । २६ उत्तरस्यां सूरयजग्रामसांपावाडा ग्रामयोः सीभायां सीमा ॥ एवममीभिराषाटै रुपलक्षितं प्रा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १४३ पं. १५ व माकलय्य. पं. १६ देवाऊ संशयवाणुं छे. वांगे पर्यतः काष्ठ; भेदको लूसी नांची पं. १७५.२४ । संतिष्ठमान. ८९
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy