Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयंतिसिंहनं दानपत्र १० अवंतीनाथसिद्धचक्रवत्तिश्रीमजयसिंहदेवपादानुयातमहाराजाधिराज[ परमे वर परमभट्टारकउमापतिव११ रलब्धप्रसादसंपादितराज्यलक्ष्मी वयंवरात्यहतातापमा वान चौलुक्यालकल्पद्रुम विचारचतुरानतरणांगणवि१२ निर्जितशाकम्भरीभूपालश्रीकमारपालदेव पादानध्यातमहाराजाधिराजपरमेश्वर परमभट्टारक उमापतिवर५३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितराभराज्यआज्ञाऽजापाल. श्रीअजयपालदेवपादानु यात१४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालाई ___ आहवपराभूतदुर्जयगर्जनका१५ धिराजश्रीमूलराजदेवपादानुः यातमहाराजाधिराज परमेश्वर प्ररगभट्टारक उमापति - वरलब्धप्रसाद -- -- --- --- ना३.६ रायणावतारश्रीभीमदेवनदनंतर स्लाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमाप तिवरलब्धप्रसाद-* १७ संपादितराज्यलक्ष्मीस्वयंवर अत्यन्तप्रतापमातडचौलुक्यकुलकल्पवल्लीविस्तारण दीप्तसदुःसमयजल ५८ धिजलमग्नमेदिनीमंडलोद्धरणमहावराहदुर्देवदावानलनिग्धगर्जरपरावी नपरोहेकर र्जन्यएकांगवीरेत्या१९ दिसमस्तविरदावलीसमपेतश्रीगणहिलपुरराजधानी विष्ठित अभिनवसिद्धराजश्री. मजयंतसिंहदेवो २० वद्धिपथकेगंभूतापथके चनिनाविषयाधिकार वीपात्यस्तु वः संविलितं यथा ।। अस्यां तिमी संवत्सरमास२१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीयुष पोपमासे शुक्लपक्षे तृती यायां तिथौ भौमवारे २२ संजातउत्तरागतसूर्यसंक्रमपर्वणि पंकताऽपि सम्बा १२८ , वर्ष पौष शुद्धि ३ भौमेऽयेह संजात [ उत्त ] रानय नगदेवः. ५, १७ दीप्तमः .१८ पीरे ५. ११.वायो भारवान ५. १२ बाय शामरी पं. 16 १२५४ . . यथा विदा. ५.२ पनि बलि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397