Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नं. ११ ભીમદેવ ૨ જાનું દાનપત્ર* વિક્રમ સંવત ૧૨૮૩ કાતક સુદિ ૫ ગુરૂવાર अक्षरान्तर पतरूं पहेलु १ । । स्वस्ति राजावलीपृर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमे २ श्वरपरमभट्टारकचालक्यकुलकमलिनीविकासने कमातडश्री मूलराज३ देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टार[क ]श्रीचामुंड[ राज ]५ [ देव पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीवल्लभ[ राज ]५ [देव पादानुध्यातमहाराजा[ घि ]रज [पर ]मे[ श्वर ]परमभट्टार कश्रीदुर्लभरा[ ]. ६ [दे ]वपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीमद्भी[ मदेव ]७ पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकत्रैलोक्यमल्लनीकर्ण८ देवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजअवन्तीनाथवर्वरक ९ जिष्णुमिद्धचक्रवर्तिश्रीमजयसिंहदेवपादानुध्यातमहाराजाधिराजप[ में ] १० श्वरपरमभट्टारकपरममाहेश्वरश्रीमत्कुमारपालदेवपादानुध्यातमहारा११ जाधिराज[ पर मेश्वरपरमभट्टारकहेलाकरदीकृतसपादलक्षक्ष्मापाल१२ श्रीअजयदेवपादानुध्यातपरमेश्वरपरमभट्टारकम्लेछतमोनिचयच्छन्न[ मही ]१३ वलयप्रद्योतनबालार्कमहाराजाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजा१४ धिराजपरमेश्वरपरमभट्टारक अभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदे१५ वः स्वभुज्यमानचालीसापथकांतर्वर्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तानि । १६ युक्ताधिकारिणो जनपदां [श्च बोधये] त्यस्तु वः संविदितं यथा । श्रीमद्विक्रमादि पतरूं, बाजु १ [ त्यो ]त्पादितसंवत्सरशतेषु द्वादशसु त्रि[ अशीति उत्तरेषु लौकि[ कका र्तिकपूर्णिमायां गुरुवा२ रेऽत्रांकतोऽपि संवत् १२८३ वर्ष लौकि० कार्तिक शुदि १५ गुराव[ येह ] श्रीमदणहिलपा परत मागु . देवनागरी .... स्थिति सुरक्षित. या या . . महा . 1.५ पाथा स्तमि. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397