Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आबुपर्वतना जैन लेखो नं. २ १३९ १९ | संधीरणउ गुणचंद्रपाहा तथा ग्रे सोहियउ आस्वेसर तथा थे जेजाउ खांखण तथा फीलिणिग्रामवास्तव्यश्रीमालज्ञा वापलगाजणप्रमुखगोष्टिकोः अमी भिस्तथा सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम२० होत्सवः कार्यः । तथा हंडाउद्राग्रामडवाणीग्रामवास्तव्यश्रीमालज्ञातीय आम्बु यउ उसरा तथाज्ञा श्रे[*]लखमणउ आसू तथाज्ञा श्रे आसलउ जगदेव तथाज्ञा | सूमिगउँ धणदेव तथाज्ञा श्रे जिणदेवउ जाला २१ प्राग्वाटज्ञा ) आसलउ सादा श्रीमालज्ञा श्रे देदाउ वीसल तथाज्ञा श्रे आसधर आसलतथाज्ञा | थिरदेवउ वीरुय तथाज्ञा | गुणचंद्र देवधर तथाज्ञा | हरियाउ हेमा प्राग्वाटज्ञा | लखमण२२ उ कड्डयाप्रभृतिगोष्टिकाः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथदेवस्य षष्टों ष्टाहिकामहोत्सवः कार्यः ॥ तथा [ग] डाहडवास्तव्यप्राग्वाटज्ञातीय देसलउ बेमसरणु तथाज्ञा जसकरउ थे धणिया तथाज्ञा [* ]श्रे २३ देल्हाण आल्हा तथाज्ञाओं वालाउ पद्मसीह तथाज्ञा श्रे आवुयउ वोहडि तथाज्ञा । वोसरिउ पूनदेव तथाज्ञा [*] वीरुय साजण तथाज्ञा श्रे पाहुयां जिणदेवप्रभृतिगोष्टिौः । अमीभिस्तथा ९ नवमीदिने २४ श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः ॥ तथा साहिलवाडावास्तव्य ओइसवालज्ञातीय श्रे देल्हाउ आल्हण श्रे नागदेवउ आम्वदेव | काल्हण आसल | वोहिथउ लाखण श्रे जसदेवउ वाहड श्रे २५ सीलण देल्हण | बहुदा महधराउ धणपाल श्रे पूनिगउ बाधाओं गोसलउ वहडाप्रभृतिगोष्टिकाः । अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा श्रीअर्वदोपरि देउलवा. २६ डावास्तव्यसमस्तश्रावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथा दिनं प्रतिवर्षे कर्तव्यानि ॥ एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोम सिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलोकैस्त२७ था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गूगुलीव्रीमणसमस्तमहा. जनगोष्टिकैश्चँ तथा अर्बुदाचलोपरि श्रीअचलेश्वरश्रीवशिष्ठ तथा संनिहिते'। ग्रामदेउलवाडाग्रामश्रीश्रीमातामहबुग्रामआवुयग्रामओरासाग्रामउँ १ पाये। गोष्ठिकाः २ वाया आम्बुय 3 वांया गोष्ठिकाः ४ पाया षष्टाष्टा ५ पाया ब्रह्म. पाया आंबुय ७वांया साजण (2) ८ पाया गोष्टिकाः ५ बायो आम्ब १० पाया गोष्ठिकाः ११ वयो अर्बुदो १२ पाया कुमारैः १3 वांया ब्राह्मण १४ पाया गोष्ठिकैश्च १५ पाये। अर्बुदा १९ वायो संनिहितग्राम १७ पायो आबुय. के.८८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397