Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 360
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ गुजरातना ऐतिहासिक लेख १० श्रीचंद्रावत्याः सत्कसमस्तमहाजनसकलजिनचैत्यगोष्टिकप्रभूतिश्रावकसमुदाय ॥ तथा उंवरणीकीसरउलीग्रामीयप्राग्वाट्ज्ञा श्रे रासल आसघर तथाज्ञा माणि भद्रउ \ आहण तथाज्ञा देहणउ खीम्वसी. ११ ह धर्कटज्ञातीयों नेहाउं साहा तथाज्ञा धउलिग आसचंद्र तथाज्ञा श्रे बहु देवउ सोम प्राग्वाटज्ञा | सावडउ श्रीपाल तथाज्ञा । जींदाउ पाहण धर्क टज्ञा | पासुउँ सादा प्राग्वाटज्ञातीयपूनाउ सा. १२ हा तथा श्रीमालज्ञा पूनाउ साह्राप्रभृतिगोष्टिकाः । अमीभिः श्रीनेमिनाथदेवप्र तिष्टावर्षग्रंथियात्राष्टाहिकार्यों देवकीयचैत्रवदि ३ तृतीयादिनेस्नपनपूजाद्युत्सवः कार्यः ॥ तथा कासहूदग्रामीयउएसवालज्ञा १३ तीयों सोहिउ पाहण तथाज्ञा श्रे सलखणउं वालण प्राग्वाटज्ञा श्रे सांतुय देल्हुय तथाज्ञा | गोसलउँ आहा तथाज्ञा ) कोलाउँ आम्बा तथाज्ञा श्रे पासचंद्रपूनचंद्र तथाज्ञा श्रे जसवीरउज१४ गा तथाज्ञा ब्रह्मदेव उराल्हा श्रीमालज्ञा कडुयराउ कुलधरप्रभृतिगोष्टिकाः। अमीभिस्तथा ४ चतुर्थीदिने श्रीनेमिनाथदेवस्य द्वितीयाष्टाहिकामहोत्सवः कार्यः तथा ब्रह्माणवास्तव्यप्राग्वाटज्ञातीयमहाजनि १५ आभिग पूनउ ऊएसवालज्ञा महा घांघाउ सागर तथाज्ञा महाँ साटावरदेव प्राग्वाटज्ञा महा पाल्हण उदयपाल ओइसवालज्ञा महा आवोधनउँ जगसीह श्रीमालज्ञा महा वीसलपासदेव प्रा१६ ग्वाटज्ञा महा वीरदेव अरसीह तथाज्ञा ) धणचंद्र रामचंद्रप्रभृतिगोष्टिकाः। अमीभिस्तथा ५ पंचमीदिने श्रीनेमिनाथदेवस्य तृतीयाष्टाहिकामहोत्सवः कार्यः ।। तथा धउलीग्रामीयप्रारबाटज्ञातीय। सा१७ जणउ पासवीर तथाज्ञा श्रे वाहडिउ पूना तथाज्ञा श्रे जसड्डयां जेगण तथा ज्ञातीयत्रै साजनउ भोला तथाज्ञा पासिलउ पूनुय तथाज्ञा श्रे राजुयउ सावदेव तथाज्ञा दूगसरणउ साहणीय ओइसवाल१८ ज्ञा | सलखणउ मह जोगा तथाज्ञा ) [*]देवकुंयारउ आसदेवप्रभृतिगो. ष्टिकाः । अमीभिस्तथा ६ षष्टीदिने" श्रीनेमिनाथदेवस्य चतुष्टिाहिकामहोत्सवः कार्यः ॥ तथा मुंडस्थलमहातीर्थवास्तव्यप्राग्वाटज्ञातीय १ बाय गोष्ठिक २ पाया उंबरणीकी 3 पायो खीम्बसी ४ वाया गोष्ठिकाः ५ पायो प्रतिष्ठा ९ वाया आम्बा ७ वांया ब्रह्मदेव ८ पाया गोष्टिकाः ४ पाया ब्रह्माण १० पाय गोष्ठिकाः, ११ पाया गोष्ठिकाः १२ पाया षष्ठीदिने, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397