Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३ टकेऽस्यां संवत्सरमासपक्षपूविकायां तिथौ स्नात्वा चराचरगुरुं भगवंतं भवानीप तिमभ्यर्च्य संसा४ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकाड [ मुष्मि ]+ ५ कं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये नताउलोग्रामः स्वसीमाप [यन्तः स-] ६ वृक्षमालाकुलकाष्टतृणोदकोपेतसहिरण्यभागभोगसदंडादशारापधः सब दानी ॥ ७ समेतो नवनिधानसहित पृर्वप्रदत्तदवदायब्रह्मदायवर्जमंडल्या श्रीमलेश्वरदेवा८ य नित्यपूजार्थं तथा मठस्य मेत्यतपोधनानां भाजनाथं च स्यानपानः वदगर्भसंशः शास माभिः पदनः ॥ पामस्यास्य आघाटा यथा पुनस्यां आकरा ---- ___ अवया --- --- - १० ग्रामयोः सीमायाँ सीमा । दक्षिणम्या अश्याणिजन्यांनि ग्रामया सीमापा सीमा । पश्चिमा११ यां वडसर तलपदभूमिमामायो सीमा । उत्तरश्च ऑकुरालग्रामसामासलमवहसर [सी]मा१२ [यां ] सीमा । एवमर्माभिराघाटेरुपलाक्षतं ग्राममेनमवगम्य तनिवासिभिर्जनप दैर्यथादी१३ यमानदानीभोगप्रभृतिकं सदाज्ञानव णविधय भूत्वा अमुष्म भट्टारकाग समुप [ने]त२४ [व्यं ] सामान्यं चैतत् पुण्यफलं मत्वा असमवशरन्यपि भाविभाभिरस्मत्य __ दत्त देवदा] १५ योऽयम नुमंतव्यः । पालनीयश्च । उक्त च भगवता व्यासन । प्रष्ठिवर्षसह - श्राणि स्वर्गे तिष्ठति [ भूमिदः । १६ आछेत्ता चानुमंता च तान्येव नरकं व्रजेत् ।१ अस्मद्वंशज १७ करभनोऽस्मि मम दत्तं न लापयेत् । २ लिखितमिदं शासनं कायस्छान्वयप्रसूत ठ० सा१८ [ति ]कुमारसुत आक्षपटलिः सोमसीहेन । दृतकोऽत्र महासांधि ठ० श्रीबहु देव इति श्रीमद्भीमदेवस्य + ५.४ पन्या मालय न का भोग डा .१ पांच महिनावजे ५. ८ वांया नित्यंत पतः. ५. । वाया षष्टिः सहना । जिति.. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397