Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 346
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं ॥ वंदे सरस्वती देवीं याति या [ यानमानस[ [][ [सिन[ ||] शांतोपि दीप्त ]: स्मरनिग्रहाय । शिवायास्तु शि व मानसं । नी[ यमा ]ना [ निजेने | यः [ क्षतिमा [ नण्यरुणः प्रकोपे निमीलिताक्षो [ पि सम ]यदर्शी सव. २ [ वात ] नृजः ॥ २ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा [ नाम ] जरजिर [ घुतुल्यै ]: पा[ ख्य ]मानं चु लुक्यैः] | [ चिर ]णीनां यत्र बक्ले ] दु [ मंदी | कृत इव[ सि ] तपक्षप्रक्षयेप्यंधकारः ॥ प्रासादान्वयमुकुटं कुटजप्रसून ३ विशदयशाः । दानविनिर्जित कलाम मंडचंडपः समभूत् ॥ चंडप [ सा ] दसं [ज्ञ ]: स्वकुल [ प्रासा ] दहेमदंडोऽस्य । प्रसर की ]तिपताकः पुण्यविपाकेन सूनुरभृत् || ५ आत्मगुणैः किरणैरिव सोगो रोमोद्गत्रं सतां कु४न् । उदगादगाधमध्याद्दग्धोद विबांधवाचस्मात् ॥६ एतस्मादजनिजिनाधि[ना]थमक्तिं बिभ्राणः स्वमनसिशश्वदश्वरा [ज]: । तस्यासीदयिततमा कुमारदेवी देवीव त्रिपुर रिपोः कुमारमाता । तयोः प्रथमषु ॥ -11 ५ त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [वासवेन [] स ]ः ॥ ८ ॥ पूर्व्वमेव सचित्रः स कोविदैर्गण्यते स्म गुणवत्यु लुणिगः । यस्य निस्तुपमतेर्मनीषया farada धिषणस्य धीरपि ॥ ९ श्रीमलदेवः श्रि ६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । वभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्र विधाने विभिन्नसंघाने । सृष्टि - कृता न हि सृष्टः प्रतिमल्ल मल्लदेव - ॥ ७स्य ॥ ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गल हस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुज विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु ८ [ पा ]ल इति भाळतलस्थिनानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ॥ १३ विरचयति वस्तुपालश्धुलुक्पसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे व ॥ १४ तेजःपालपालितस्वा ९. मितेजःपुंजः सोयं राजते मंत्रिराजः । दुर्बुवान शंकनीयः कनीयानस्य भ्राता विश्वविभ्रांतकीर्त्तिः ॥ १९ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत ! स्थितं जगत्रयीसूत्रं यदीयोदर कंदरे || जाल्हमाऊसाक १. ४.८ प. २०८ २. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397