SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं ॥ वंदे सरस्वती देवीं याति या [ यानमानस[ [][ [सिन[ ||] शांतोपि दीप्त ]: स्मरनिग्रहाय । शिवायास्तु शि व मानसं । नी[ यमा ]ना [ निजेने | यः [ क्षतिमा [ नण्यरुणः प्रकोपे निमीलिताक्षो [ पि सम ]यदर्शी सव. २ [ वात ] नृजः ॥ २ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा [ नाम ] जरजिर [ घुतुल्यै ]: पा[ ख्य ]मानं चु लुक्यैः] | [ चिर ]णीनां यत्र बक्ले ] दु [ मंदी | कृत इव[ सि ] तपक्षप्रक्षयेप्यंधकारः ॥ प्रासादान्वयमुकुटं कुटजप्रसून ३ विशदयशाः । दानविनिर्जित कलाम मंडचंडपः समभूत् ॥ चंडप [ सा ] दसं [ज्ञ ]: स्वकुल [ प्रासा ] दहेमदंडोऽस्य । प्रसर की ]तिपताकः पुण्यविपाकेन सूनुरभृत् || ५ आत्मगुणैः किरणैरिव सोगो रोमोद्गत्रं सतां कु४न् । उदगादगाधमध्याद्दग्धोद विबांधवाचस्मात् ॥६ एतस्मादजनिजिनाधि[ना]थमक्तिं बिभ्राणः स्वमनसिशश्वदश्वरा [ज]: । तस्यासीदयिततमा कुमारदेवी देवीव त्रिपुर रिपोः कुमारमाता । तयोः प्रथमषु ॥ -11 ५ त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [वासवेन [] स ]ः ॥ ८ ॥ पूर्व्वमेव सचित्रः स कोविदैर्गण्यते स्म गुणवत्यु लुणिगः । यस्य निस्तुपमतेर्मनीषया farada धिषणस्य धीरपि ॥ ९ श्रीमलदेवः श्रि ६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । वभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्र विधाने विभिन्नसंघाने । सृष्टि - कृता न हि सृष्टः प्रतिमल्ल मल्लदेव - ॥ ७स्य ॥ ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गल हस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुज विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु ८ [ पा ]ल इति भाळतलस्थिनानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ॥ १३ विरचयति वस्तुपालश्धुलुक्पसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे व ॥ १४ तेजःपालपालितस्वा ९. मितेजःपुंजः सोयं राजते मंत्रिराजः । दुर्बुवान शंकनीयः कनीयानस्य भ्राता विश्वविभ्रांतकीर्त्तिः ॥ १९ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत ! स्थितं जगत्रयीसूत्रं यदीयोदर कंदरे || जाल्हमाऊसाक १. ४.८ प. २०८ २. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy