SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आबुगिरिना जैन लेखो नं. १ १. धनदेवीसोहगावय जुकाख्याः । पदमलदेवी चैषां क्रमादेमाः सप्त सोदयः ॥ १७ एतेऽश्वराजपुत्रा दशरथ पुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदर वासलोभेन ॥ १८ अनुजन्मना समेतम्तेजःपा । ११ लेन वस्तुपालोऽयं । मदयति कम्य न हृदयं मधुमास माधवेनेव ॥ १९ पंथान - मेको न कदापि गच्छेदिति स्मृतियोकिमिव स्मारना । सहोदरौ दुर्द्धरमोहचौरे संभय धमध्विनि तो प्रवृत्ती ।। दं सदा सो. १. दरयोरुदेतु युग युगव्यायतदो गांव। युग चतुर्थ-यनधन येन कृतं कृतस्यागमन युगस्य ॥ ११ मुक्तामये शरीर सादरयोः सुचिरमेतयारस्तु । मुक्तामयं किल महीवल्यमिदं भाति यत्का ।। २२ ए.। १३ कोत्पत्तिनिमित्तौ यद्यपि ाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोपि दक्षिणयोः ॥ २३ धम्म स्थानाकितामुयी सर्वतः कुर्बताऽमुना । दत्तः पादो बलाईधुयुमलेन कलेगले ।। २४ इतश्चोलुक्यवीरा । १५ णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ तस्मादनंतरमनतरिसपता प्रापक्षिात तरिपुलवणप्रसादः । स्वीपगाजलवल क्षितशंखशुभ्राधम्राम यस्यलवणब्धिमतोत्य कीर्तिः १५ ॥ २६ सुतस्त-मादासीदशरथक कुर प्रतिकृतेः प्रतिमापालानां कबलितबलो वीर धवलः । यशः पुरं यस्य प्रसरात रतिलांतमनसामसाबीना मनाऽभिसरणकलायां कुशलता ।। २७ चौलुपयः सुः ती स बीरधवलः क । १६ जपाना जपं । कर्णपि चकार न पलस्तामुद्दिश्य यो मंत्रिणी । आभ्यामभ्युद यातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटा: करटिनां बद्धाश्च सौ धांगणे ।। २८ तेन मंत्रिद्वयेनावं जाने जानृपवर्तिना । वि१५ भुर्भुजद्रयेनेव सुखमाश्लिष्यति श्रियं ।। २९ इतश्च गौरीवरश्वशुरभूधरसंभवो ऽयमस्त्यर्बुदः ककुदमद्रि देवकन्थ । मंदाकिनी धनजटेदधदुत्तमा [गे] यः श्याल कः शशिभृतोऽभिनयं करोति ।। ३० कचिदिह विहरंती/- । १८ क्षमाणस्य रामा: पसरति रनिरतमाक्षमाकाक्षतोऽपि । कचन मुनिभिरां पश्य तस्तीर्थवीथी भवति भवविरक्ता धीरवीगत्मनोऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम हुतभुकवंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ१९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणकरमिकं स व्याजहार श्रुतेराधारः पर मारइत्यजनितन्नामाऽथ तस्यायः ॥ २२ श्रीधुमराजः प्रथम बभव भवासबस्तत्र नरेंद्रवंशे । मीभूतो यः कृतवानामज्ञान पायो 1वाय करम For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy