SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख २० दनवेदनामु ॥ ३३ धंधुकध्रुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् ! यस्कुले - जनि पुमान्मनोरमो रामदेव इति कामदेवजित् ।। ३४ रोदः कंदरवर्तिकीर्तिल हरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ२१ त्यासीत्तनुजस्ततः । यश्चौलुक्यकुमारपालनृपतिपयर्थितामागतं मत्वा सत्वग्मच मालवपति बल्ललमालब्धवान् ।। ३५ शत्रुश्रेणीगलविदलनोन्निद्रनिस्तूंशधारो धा रावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्राधाका २२ धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कोकणाधीशपत्न्यः ॥ ३६ सोयं पुनर्दाशरथिः पृथिव्यामव्याहतौजाः स्फुटमुज्जगाम । मारीनवरादिव योऽ. धुनापि[ मृगव्यमव्यग्रमतिः करोति ।। ३७ साम२३ तस्हिसमितिक्षितिविक्षतौजः श्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रहादनस्तदनजो दनुजोत्तमारिचारिमत्र पुनरुज्वलयांचकार ।। ३८देवी सरोजासनसंभवा कि कामप्रदा किसुरसौरभेयी प्रहादनाकारघरा २४ धरायां मायातवत्येष न निश्चयों में ॥२२ धारावर्षसुतोऽयं जयति श्रीसोमसिंह दे वो यः । पितृतः शौर्य विद्यां पितृव्यकादानमुभयतो जगृहे ।।१० मुक्ता विप्रक. रानरातिनिकरान्निजित्य तत्किंचन प्रापत्संप्रति सोम२५ सिंहनृपतिः सोमप्रकाशं यशः । येनोतिलमुचलं रचयताप्युनाम्यतामीयया सर्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥ ४१ वसुदेवस्येच सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद२६ यासंश्रितो जयति ॥ १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक मेण च । कापि कोपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ।। ४३ दयिता ललितादेवीतनयमवीतनयमापसचिवेंद्रात् । नाम्नानयंत- । २, सिंह जयंतमिंद्रात्पुलोमपुत्रीद ॥ ४४ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न के मनसि चुंबति जैत्रसिंहः ॥ १९ श्रीवस्तुपालपुत्रः कल्पायुश्यं जयं२८ तसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ स श्रीतेजः पाल: सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिताश्चितामणिनेव नंदति ॥ ४७ यच्चाग क्यामरगरुद्धयाधिशुक्रादिकानां प्रागुत्पादं न्यधित भुवने बशालम पायास शि: पुनम्नार न लमजो For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy