SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयंतिसिंहनं दानपत्र १० अवंतीनाथसिद्धचक्रवत्तिश्रीमजयसिंहदेवपादानुयातमहाराजाधिराज[ परमे वर परमभट्टारकउमापतिव११ रलब्धप्रसादसंपादितराज्यलक्ष्मी वयंवरात्यहतातापमा वान चौलुक्यालकल्पद्रुम विचारचतुरानतरणांगणवि१२ निर्जितशाकम्भरीभूपालश्रीकमारपालदेव पादानध्यातमहाराजाधिराजपरमेश्वर परमभट्टारक उमापतिवर५३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितराभराज्यआज्ञाऽजापाल. श्रीअजयपालदेवपादानु यात१४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालाई ___ आहवपराभूतदुर्जयगर्जनका१५ धिराजश्रीमूलराजदेवपादानुः यातमहाराजाधिराज परमेश्वर प्ररगभट्टारक उमापति - वरलब्धप्रसाद -- -- --- --- ना३.६ रायणावतारश्रीभीमदेवनदनंतर स्लाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमाप तिवरलब्धप्रसाद-* १७ संपादितराज्यलक्ष्मीस्वयंवर अत्यन्तप्रतापमातडचौलुक्यकुलकल्पवल्लीविस्तारण दीप्तसदुःसमयजल ५८ धिजलमग्नमेदिनीमंडलोद्धरणमहावराहदुर्देवदावानलनिग्धगर्जरपरावी नपरोहेकर र्जन्यएकांगवीरेत्या१९ दिसमस्तविरदावलीसमपेतश्रीगणहिलपुरराजधानी विष्ठित अभिनवसिद्धराजश्री. मजयंतसिंहदेवो २० वद्धिपथकेगंभूतापथके चनिनाविषयाधिकार वीपात्यस्तु वः संविलितं यथा ।। अस्यां तिमी संवत्सरमास२१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीयुष पोपमासे शुक्लपक्षे तृती यायां तिथौ भौमवारे २२ संजातउत्तरागतसूर्यसंक्रमपर्वणि पंकताऽपि सम्बा १२८ , वर्ष पौष शुद्धि ३ भौमेऽयेह संजात [ उत्त ] रानय नगदेवः. ५, १७ दीप्तमः .१८ पीरे ५. ११.वायो भारवान ५. १२ बाय शामरी पं. 16 १२५४ . . यथा विदा. ५.२ पनि बलि For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy