Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३० ... ... ... प्रणयिनी निः शंकमात्मभरिमिदंती तमसां कुलं कलिमलमध्वं__ सबद्धोत्सवा ॥ ३८ [1] लोकालोकालवाला जलनिधिसलिलासिक्त मुक्ता वहंती ] [ शंभोर्मुर्द्धा ] वलंविन्यखिलगुणमयै३१ ... ... ... रंकुरैः कीर्तिवली यस्य प्रालेयभानुप्रविकचकुसुमोदारतारा परागैर्दिक्चक्रं व्यापयंती जयति फणिपतिप्रांशुमूलाजगत्यां ॥ ३९ [ ॥] .. ... सावित्रीलक्ष्मीसौभाग्यदेव्याख्याः ।] ३२ ... ... ... इच्छाज्ञानक्रियाख्येया यद्वदीशस्य शक्तयः ॥ ४० [1] ताभिर्भुवनवंद्याभिः संध्याभिरिव वासरः [ 1 ] [ श्रीधरः शोभते शश्वल्लोकव्या प्येकदीपकः ॥ ४१ ] ... [ मालवतमाल ] वनायमानसेनागज३३ ... ... ... प्रकरभंगुरितां भुवं यः [1] [ भू यः स्थिरां सपदि मंत्रवलेन कृत्वा श्रीदेवपत्तनमपालयदात्मशक्त्या ॥ ४२ [॥1 प्रलयजल. धिवेलोल्लोलकल्लोललोलं ... ..... ... संपिष्टशैलं [1] दलितधरणि३४ ... चक्रं वीरहमीरचक्रं बहुतृणमकरोद्यः श्रीधरो दुर्गदर्पः।।४३]मातुः कैवल्यहेतोर्मुररिपुभवनं रोहिणीस्वामिनाम्ना ... केशवाद्यः [] नाम्ना ता३५ ... ... ... तस्य तद्वच्छिवभवनमपि ... ... ...[ धाम ] श्रीमच्छि वस्य प्रतिहतदुरितं कारितं भूरिशोभं ॥ ४४ [1] वल्लो दौवारिकोभूद ... ... ... गूर्जराना निजनिपुण३६ ... ... ... गुणै सूनुना.......[1] [ येने ह ]श्रीधरीयो ह ] रमगर पदे योजितस्तस्य नाम्ना प्रासादः श्रीधरेणाप्ययमवनिजयः कारितः ... [४५] ... ... ... धनस्तोमाच्चमत्कारिणः ३७ किंचिच्छीनृपनायिकाभिरभित ... ... ... [1] गीर्वाणाधिपचा [ पसा ] दरमहारत्नस्फुरज्योतिषां नैते मेरूमहीधर ... [६] मा द्विजवृद्धिभाजः ३८ ... ... ... समानदीर्घाः सगुणाः ... [1] ... ... ... माहेश्वर व्याकरणोपमानाः ।। ४७ [1] ... ... ... ... ... ... ।। ... ... ... ... वैशेषिका इव ॥ 1 , शाdिast-८ मत्त( वारवनितातल्यंपदा ).-(प. प. य.) २७, २०५२।. ३ ७ मनुष्टुम् (तस्य पत्न्यस्तु ) सावित्री० (१.१. मा.) ४७, संततिast: उत्तावमालवत०-(प.. मे.) य उत्ताल वायने ये भंगुरितां बुदय । सूर्यः स्थिरा(२) भूखथी (4. 1. मो.) ५ ७४, भनी -चरण धरणमात्रापातसंपिष्ट०-4...) , स -नूनं ------ मभितो मंदि' के.(व. अ. से.) मपि - - - - जयाख्यं (प. म..) , २०५२२.- भदरिगिरि - - - - - - - - दाकृष्टा गुर्ज - (4. म. मी.) : गुणैः ॐ - ( . . .); सूनुनात्मालिगम्यं कारितः शंकरस्य - (प. प. मी.) ८७६, शानिति पहतधन; त:-क्रीयकुट्यांतरा महीधरः शशिशाम'कार (4.1. मी.)- - & , Sant - द्विजोत्तोभुद्विज; तारका माहेश्वर-(व. ग. मी.) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397