Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गजा भीमदेव २ बीजानु ताम्रपत्र उपर लखेल दानपत्र पतरूं बीजें २ पतिमभ्यय॑ संसारासारतां विचिन्त्य नलिनीदलगतजललवतरलतरं प्रा२३ णितव्यमाकलन्यैहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्य१९४ यशोभिवृद्धये कडाग्रामे पूर्वदिग्भागे महिसाणाग्रामीयश्रीआनलेश्वरदे१५ वसक्तभूमीसलग्नपाश्च[ ! श्च ] उलिग्राममार्गवामपक्षे भूमि वि ९ नवविशेपेकै [ ? जर्जा२६ तहल ४ चतुर्णा हलानां भूमी स्वसीमापर्यन्ता मवृक्षमालाकुला सहिरण्यभा२७ गभागा काष्ठतृणोदकोपेता सर्वादायसमेता रायकवालज्ञातीयब्राह्मण२८ ज्योतिसोढलसुतआसधराय शासनेनोदकपूर्वमस्माभिः प्रदत्ता ॥ अ. २९ स्या भूमेराघाटा यथा ॥ पूर्वतो बारडवलयोः क्षेत्रेषु सीमा । दक्षिणता रा५० जमार्गः । पश्चिमतः श्रीआनलेश्वरदेवक्षेत्रेषु सीमा । उत्तरतो वाऊंयवि३२१ शेपेक बा० गांगासक्तडोहलिकाग्रामयोः सीमा । एवमर्माभिराघाटैरु३२ पलक्षिता भमिमेनामवगम्य एतद्नामनिवासिजनपदैर्यथादीयमानभा३३३ गभोगकरहिरण्यादिसच सर्वदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै ब्राह्मणाय ३४ समुषेनतव्यं । सामान्यमेतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृ३५ भिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं भगवता व्या३६ संन । षष्टि वर्षमहस्राणि स्वर्ग तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव ३७ नरके वसेत् ! १ [॥* यानीह दत्तानि पुरानरैन्द्रेर्दानानि धर्मार्थयशस्कराणि निर्मा३८ ख्यतानि प्रतिमानि तानि को नाम माधुः पुनराददीत ॥ २ [॥* ]बहुभिर्वसधा भुक्ता रा३९ जभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । ३ [॥* ] __ दत्त्वा भमि भाविनः ४० पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे ४१ काले पालनीयो भवाद्भः। ४ [ ॥* ]लिखितमिदं शासनं मोढान्वयप्रसूतमहाक्षपट४२ लिक ४० वैजलसुत ठ० श्रीकुंयरेण ॥ दूतकोऽत्र महासांधिविग्रहिक ठ० श्री४३ भीमाक इ[ ति* ] 31 ॥ श्रीभीमदेवस्य । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397