Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भीमदेव २ जानो आबुनो लेख १३ गृहन् येनेहाकारि कोट : कालिविहगचलचित्तवित्रासपामः ॥ ९ अभिनवनिजकी - मूर्तिरुच्चैरिवाद: स १४ दनमतुलनाथस्योद्धृतं येन जीर्णं । इह कनखलनाथस्याग्रतो येन चक्रे नवनिविsaशासन १६ शूलपाणेः || १०' यदीया भगिनी शांता ब्रह्मचर्यपरायणा शिवस्यायतनं रम्यं चक्रे मोक्षेश्वरी भुवि ॥ ११ ॥ प्रथम १६ विहितकीर्तिप्रौढयज्ञक्रियासु प्रतिकृतिमिव नव्यां मंडपे यूपरूपां । इह कनखलशंभो: सद्मनि स्तंभ १७ मालाममलकषणपाषाणस्य सव्याततान ।। २२ यावदर्बुदनागोयं हेलया नंदि - वर्द्धनं वहति पृष्ठतो लो - १८ के तावन्नं कीर्त्तनं । १३° यावन् क्षीरं वहति सुरभी शस्यजातं धरित्री या. वत् क्षोणी कपटकमठो यावदा १९. दित्यचंद्रौ । यावद्वाणी प्रथमसुकवेर्व्यासभाषा च यावत् श्रीलक्ष्मीधरविरचिता तावदस्तु प्रशस्ति ॥ १४ २० संवत् १२६९ वर्षे वैशाख शु ११ भौमे चौलुक्योद्धरणपरमभट्टारकमहाराजाधिराज श्रीमद्भीमदेव प्रवर्द्ध o २१ मानविजयराज्ये श्रीकरणे महामुद्रामत्यमहं • टाभूप्रभृति समस्तपंचकुले परिपंथयति । चंद्रावतीनाथमांड २२ लिकासुरशंभुश्रीधारावर्षदेवे एकातपत्रवाहकत्वेन भुवं पालयति । षट्दर्शन अवलं - बनस्तंभसकलकलाकोविद २३ कुमार गुरुश्री प्रल्हादनदेवे' यौवराज्ये सति इत्येवं काले केदारराशिना निष्पादित मिदं कीर्त्तनं । सूत्र पाल्हण ह २४ केन [ उत्कीर्ण ] १. १३ वां गृह्णन् पाशः मूर्ति पं. १५ ब्रह्म ૨ છંદ સુગ્ધરા. ૮ છે. અનુષ્ટુ ६ भाविनी ६ मे १७ पांच दर्बुद, पं. १८ पांच प्रशास्तिः ૮ છંદ મંદાક્રાન્તા ८५. २२ पांया दर्शनावलंबन अनी ३५२ में बीटा पं. २३ । प्रह्लादन. टे. ७६ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ९१ ૩ છંદ માલિની છે છંદ અનુષ્ટુ मनावे छे अने भूसी न

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397